SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव चूर्णिः // 323 // दशविधसामाचारी नि० गा. 673-676 विनाशयन्तमपि चिकीर्षित कार्य, अपितो गुरुतरेकार्यकरणसमर्थमभ्यर्थयन्तं वा अभिलषितकार्यकरणाय कश्चनाऽन्य साधुं दृष्ट्राऽन्यस्तत्प्रयोजनकरणशक्तः कश्चिद्भणेत् तं साधुं निर्जरार्थी // 672 // किमित्यत आहअहयं तुम्भं एयं करेमि कजं तु इच्छकारेणं / तत्थवि सो इच्छं से करेइ मज्जायमूलियं // 673 // अहं 'इच्छाकारेण' युष्माकमिच्छाक्रियया न बलादित्यर्थः, तत्रापि 'स' कारापकः साधुरिच्छाकारं तस्य करोति, यतो मर्यादामूलं, साधूनामियं मर्यादा-न किश्चिदिच्छाव्यतिरेकेण कश्चित्कारयितव्यः॥ 673 // साम्प्रतं 'तत्थवि इच्छाकारो'त्ति अस्यापिशब्दस्य विषयमाहअहवा सयं करेंतं किंची अण्णस्स वावि दट्ठणं / तस्सवि करेज इच्छं मज्झपि इमं करेहित्ति // 674 // अथवा 'स्वर्क-आत्मीयं कुर्वन्तं किञ्चित्पात्रलेपनादि अन्यस्य वा दृष्ट्वा तस्याप्यापन्नप्रयोजनः सन् कुर्यादिच्छाकारं, कथं-ममापीदं कुरुत // 674 // अभ्यर्थितसाधुगोचरविधिमाहतत्थवि सो इच्छं से करेइ दीवेइ कारणं वावि / इहरा अणुग्गहत्थं कायव्वं साहुणो किच्चं // 675 // तत्राप्यभ्यर्थितः सन् 'इच्छाकारं करोति' इच्छाम्यहं तव करोमीति, अथ तेन गुर्वादिकार्यान्तरं कर्त्तव्यं तदा दीपयति | कारणं वापि, इतरथा गुरुकार्यकर्त्तव्याभावे सत्यनुग्रहार्थ कर्त्तव्यं साधोः कृत्यं // 675 // अपिशब्दाऽऽक्षिप्तेच्छाकारविषय- विशेषमेवाह अहवा णाणाईणं अट्ठाए जइ करेज किच्चाणं / वेयावचं किंची तत्थवि तेसिं भवे इच्छा // 676 // // 323 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy