________________ बावश्यकनियुक्तेरवचूर्णिः गोत्रअगार-- छअस्थकेवलिपर्यायद्वाराणि नि० गा० 649-653 // 317 // EXSEXXXXXXXXXXXXXX पृथिवी त्रयाणामाद्यानां माता, शेषास्तु यथासङ्ख्यमन्येषां, नवरं विजयदेवा मण्डिकमौर्ययोः पितृभेदेन द्वयोर्माता धनदेवे पञ्चत्वमुपगते मौर्येण गृहे धृता सैव, अविरोधश्च तस्मिन् देशे // 648 // गोत्रद्वारमाहतिण्णि य गोयमगोत्ता भारद्दा अग्गिवेसवासिहा / कासवगोयमहारिय कोडिण्णदुगं च गोत्ताई // 649 // त्रयश्च गौतमसगोत्रा इन्द्रभूत्यादयः, भारद्वाजाग्निवेशा(वैश्या)यनवाशिष्ठाः यथायोगं व्यक्तसुधर्ममण्डिका, काश्यपगौतमहारीतसगोत्रा मौर्याकम्पिताचलाभ्रातरः, कौण्डिन्यसगोत्रौ द्वौ मेतार्यप्रभासौ, एतानि गणधराणां गोत्राणि // 649 // अगारपर्यायद्वारमाहपण्णा छायालीसा बायाला होइ पण्ण पण्णा य / तेवण्ण पंचसट्ठी अडयालीसा य छायाला // 650 // छत्तीसा सोलसगं अगारवासो भवे गणहराणं / छउमत्थयपरियागं अहकमं कित्तइस्सामि // 651 // 50 / 46 / 42 / 50 / 50 / 53 / 65 / 48 / 46 / ननु मण्डिको ज्येष्ठो मौर्यस्तु लघुतरस्तत्र ज्येष्ठस्य वर्षाणि 53 | गृहवासः लघुतरस्य तु 65, द्वयोरप्येकस्मिन्नेव दिने दीक्षा तत्कथं न विरोधः?, सत्यं, किन्तु तत्त्ववेदिनः केवलिनः / / 36 / 16 / अगारवासो यथासङ्ख्यं एतावान् गणधराणां, छद्मस्थपर्यायं यथाक्रममाह // 651 // तीसा बारस दसगं बारस बायाल चोदसदुगं च / नवगं बारस दस अट्ठगं च छउमत्थपरियाओ॥ 652 // 'चउदशदुगं चे(चोदसदुगं चेति द्वौ वारौ चतुर्दशेति ज्ञेयं // 652 // केवलिपर्यायपरिज्ञानोपायमाहछउमत्थपरीयागं अगारवासं च वोगसित्ता णं / सव्वाउगस्स सेसं जिणपरियागं वियाणाहि // 653 // // 317 //