________________ आवश्यकनिर्युक्तेरव चूर्णिः // 311 // ********XXXXXXXXXXXXXX वच्चिज्ज व मुक्खजणो देवा कहऽणेण विम्हहं(यं) नीया ? | वंदति संथुणंति अ जेणं सव्वन्नबुद्धीए // 2 // (भा०) गणधरअहवा जारिसओ च्चिय सो नाणी तारिसा सुरा तेऽवि। अणुसरिसो संजोगो गामनडाणं व मुक्खाणं॥३॥(भा०) वक्तव्यता कार्ड हयप्पयावं पुरतो देवाण दाणवाणं च / नासेहं नीसेसं खणेण सव्वन्नवायं से॥४॥ (भा०) नि० गा० . इअ वुत्तूर्ण पत्तो दटुं तेलुकपरिवुडं वीरं / चउतीसाइसयनिहिं स संकिओ चिडिओ पुरओ // 5 // (भा०) M599-600 अन्योऽपि कश्चित् किं विजानातीति, कौतस्त्यमेतन्न सम्भवतीत्यर्थः॥१॥ स च तथा दृष्ट्रा स्वामिनोऽग्रे साशङ्कस्तस्थौ // 2-5 // अत्रान्तरे आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं / णामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं // 599 // . आभाषितश्च संलप्तः नाम्ना हे इन्द्रभूते! गोत्रेण च गौतमगोत्रः (हे गौतम!,) जिनेन किंविशिष्टेनेत्याह-सर्वज्ञेन | सर्वदर्शिना // 599 // अत्र भाष्यगाथे हे! इंदभूइ ! गोयमु! सागयमत्ते जिणेण चिंतेइ / नामपि मे विआणइ, अहवा को मं न याणेइ // 1 // (भा०) जइ वा हिअयगयं मे संसय मनिज अहव छिंदिजा। ता हुन्ज विम्हओ मे इय चिंतंतो पुणो भणिओ ॥२॥(भा०) | किं मन्नि अस्थि जीवो उआहु नस्थित्ति संसओ तुज्झ / वेयपयाण य अत्थं न याणसी तेसिमो अत्थो // 600 // // 311 // किं मन्यसे-अस्ति जीव उत नास्तीति, नन्वयमनुचितस्ते संशयः, अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनः, तेषां वेदपदानां चार्थ न जानासि, तेषामयमर्थः, तत्रोभयवेदपदानि तदर्थश्च सम्यगेतद्वृत्तितोऽवगन्तव्यानि चशब्दसूचितं च