SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव चूर्णिः गणधरवक्तव्यता नि० गा० 596-598 // 31 // जीवे कम्मे तज्जीव भूय तारिसय बंधमोक्खे य / देवा जेरइए या (य) पुण्णे परलोय जेव्वाणे // 596 // 'जीवे संशयः-किमस्ति नास्तीति 1, कर्मणि 2, किं तदेव शरीरं स एव जीव उतान्यः 3, भूतेषु संशयः किं पृथिव्यादीनि भूतानि सन्ति न वा 4, किं यो यादृश इह भवे स तादृश एवान्यस्मिन्नपि ? उत न 5, किं बन्धमोक्षौ स्तः ? उत न 6, देवाः किं सन्ति ? न वा 7, नारकाः किं सन्ति ? न वा 8, पुण्ये संशयः कर्मणि सत्यपि किं पुण्यमेव प्रवर्षप्राप्तं प्रकृष्टसुखहेतुः, तदेवाऽपचीयमानमत्यन्तस्वल्पावस्थं दुःखस्य, उत तदतिरिक्तं पापमस्ति, आहोस्विदेकमेवोभयरूपं उत स्वतन्त्रमुभयं 9, परलोकसंशयः 10, निर्वाणे संशयः 11, आह-बन्धमोक्षसंशयादस्य को विशेषः 1, उच्यते, स धुभयगोचरोऽयं तु केवलविषय एव, तथा कि संसाराभावमात्र एवासौ मोक्ष इत्यादि // 596 // गणधरपरिवारमानमाहपंचण्हं पंचसया अद्धढसया य होंति दोण्ह गणा। दोण्हं तु जुयलयाणं तिसओ तिसओ भवे गच्छो // 597 // अर्द्धचतुर्थशतानि मानं ययोस्तौ अर्द्धचतुर्थशतौ भवतो द्वयोः प्रत्येकं गणौ, इह गणः समुदायः॥ 597 // उक्तमानुषङ्गिक प्रकृतमुच्यते-ते देवास्तं यज्ञपाटकं परिहृत्य समवसरणे जग्मुः, तांश्च तथा दृष्ट्वा लोकोऽपि तत्रैवागात् प्रवादश्च जातः-सर्वज्ञोऽत्र समवसृतस्तं देवाः पूजयन्ति, अत्रान्तरेसोऊण कीरमाणी महिमं देवेहि जिणवरिंदस्स / अह एइ अहम्माणी अमरिसिओ इंदभूइत्ति // 598 // अथैति स्वामिपार्श्वमहमेव विद्वानिति मानोऽस्य इत्यहमानी, अमर्षितोऽमर्षयुक्तः // 598 // अत्र [भाष्य गाथापचकमिदंमुत्तूण ममं लोगो किं वच्चइ एस तस्स पामूले 1 / अन्नोऽवि जाणइ मए ठियम्मि कत्तुच्चियं एयं? // 1 // (भा०)। // 31 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy