SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव समवसरणवक्तव्यता नि० गा० 586-589 चूर्णिः // 308 // RXXXREXERCORRRRRRREXXX | तेषां, अखण्डाः-सम्पूर्णावयवा अस्फुटिता:-राजीरहितास्तेषां, 'फलगसरिआणं' ति फलकवीनितानां एवम्भूतानामाढकं क्रियते बलिः, सुरा अपि च तत्रैव बलौ प्रक्षिपन्ति गन्धादि // 585 // माल्यानयनद्वारमाहबलिपविसणसमकालं पुवहारेण ठाति परिकहणा / तिगुणं पुरओ पाडण तस्सद्धं अवडियं देवा // 586 // बलेः प्रवेशनं बलिप्रवेशनं पूर्वद्वारेण, बलिप्रवेशनसमकालं तिष्ठत्युपरमते धर्मकथा, 'तिगुणं पुरओ पाडणं'ति प्रविश्य स राजादिर्बलिव्यप्रदेहो भगवन्तं त्रिः प्रदक्षिणीकृत्य तं तत्पादान्न्केि पुरतः पातयति, तस्य चार्द्धमपतितं देवा गृहन्ति // 586 // अद्धद्धं अहिवइणो अवसेसं हवइ पागयजणस्स / सव्वामयप्पसमणी कुप्पइ णपणो य छम्मासे // 587 // - शेषार्द्धस्यार्द्ध तदधिपतेः स्यात्, अवशेष यद्बलेस्तद्भवति प्राकृतजनस्य, स सर्वामयप्रशमनः, कुप्यति नान्यश्चामयः षण्मासान् यावत्, तत्सिक्थैनापि शिरसि प्रक्षिप्तेन, प्राकृतत्वात् स्त्रीलिङ्गनिर्देशः॥५८७॥ इत्थं बलिप्रक्षिप्ते स्वाम्याद्यप्राकारान्तरादुत्तरद्वारेण निर्गत्योत्तरपूर्वस्यां दिशि देवच्छन्दके यथासुखं तिष्ठति / ततो द्वितीयपौरुष्यामाद्यगणधरोऽन्यतरो वा धर्ममाचष्टे, आह-तत्कथने के गुणाः१, उच्यतेखेयविणोओ सीसगुणदीवणा पच्चओ उभयओवि। सीसायरियकमोवि य गणहरकहणे गुणा होति // 588 // खेदविनोदो भगवतः स्यात्, प्रत्यय उभयतोऽपि श्रोतॄणामुपजायते, शिष्याचार्यक्रमोऽपि च दर्शितः स्यात् / / 588 // आह-स गणधरः क्व निषन्नः कथयति', उच्यतेराओवणीयसीहासणे निविट्ठो व पायवीटंमि। जिट्टो अन्नयरो वा गणहारी कहइ बीआए // 589 // // 308 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy