________________ आवश्यकनियुक्तेरव चूर्णिः // 306 // समवसरणवक्तव्यता निगा० 579-581 XXXXXXXXXXXXXXXXXXXXX योगस्तदुपयोग एव स्यात् श्रोतुः, तोरेवार्थत्वात् , ग्राहयतीति ग्राहिका, सा चासौ गीश्च ग्राहकगीस्तस्यां ग्राहकगिरि, न च निर्विद्यते श्रोता किढिवणिग्दास्युदाहरणात् , 'किढि'त्ति स्थविरा, एकस्य वणिजः स्थविरा दासी प्रातः काष्ठार्थ गता, तान्यादाय मध्याह्ने क्षुधादिक्लान्ता सा आगात् , स्तोकानीति कृत्वा कुट्टयित्वा बुभुक्षिता तृषिता सती पुनः स्थापिता, सा महाकाष्ठभारं पश्चिमपौरुष्यां गृहीत्वा आगच्छन्ती पतितककाष्ठग्रहणायाऽवनता, तावतार्हद्वचनं श्रुत्वा तथैवाऽस्थात्, अर्हत्युत्थिते सूर्यास्ते सा गृहं गता // 578 // सव्वाउअंपि सोया खवेज जइ हु सययं जिणो कहए। सीउण्हखुप्पिवासापरिस्समभए अविगणेतो॥५७९॥ भगवति कथयति सर्वायुष्कमपि श्रोतां क्षपयेत् भगवत्समीपवयैव, यदि हु सततं जिनः कथयेत् , शीतोष्णक्षुत्पिपासापरिश्रमभयान्यवगणयन् // 579 // दानद्वारमाहवित्ती उ सुवण्णस्सा बारस अद्धं च सयसहस्साई / तावइयं चिय कोडी पीतीदाणं तु चक्किस्स // 580 // वृत्तिस्तु वृत्तिरेव नियुक्तपुरुषेभ्यः, कस्य इत्याह-सुवर्णस्य द्वादशार्द्ध च शतसहस्राणि, तथा तावत्य एव कोव्यः प्रीतिदानं चक्रवर्तिनः, तत्र वृत्तिर्या परिभाषिता दीयते नियुक्तपुरुषेभ्यः, स्वामी येषु विहरति तेभ्यो वार्ता खल्वानयन्ति, प्रीतिदानं यत्स्वाम्यागमननिवेदने हर्षान्नियुक्तरेभ्यो दीयते, तत्र वृत्तिः संवत्सरनियता, प्रीतिदानमनियतम् // 580 // एयं चेव पमाणं णवरं रययं तु केसवा दिति / मंडलिआण सहस्सा पीईदाणं सयसहस्सा // 581 // एतदेव प्रमाणं वृत्तिप्रीतिदानयोः, तथा मण्डलिकानां राज्ञां सहस्राण्यर्द्धत्रयोदशरूप्यवृत्तिः, प्रीतिदानमर्द्धत्रयोदशशत 来来来来来来来来老老老老老老老 // 306 //