SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तेरव समवसरणवक्तव्यता नि० गा० 571-574 चूर्णि: // 304 // यावद्वयन्तरचक्रवर्तिवासुदेवबलदेवमहामाण्डलिकास्तावदनन्तगुणहीनाः, शेषा राजानो जनपदलोकाश्च षट्स्थानगताः स्युः, | अनन्तभागहीना वा 1 असङ्ख्येयभागहीना वा 2 सयेयभागहीना वा 3 सङ्ख्येयगुणहीना वा 4 असावेयगुणहीना वा 5 अनन्तगुणहीना वा 6 // 570 // उत्कृष्टरूपतायां खामिनः प्रतिपादयितुं प्रक्रान्तायामिदं प्रासङ्गिकं रूपसौन्दर्यहेतु संहननाद्याह संघयण रूव संठाण वण्ण गइ सत्त सार उस्सासा। एमाइणुत्तराई हवंति नामोदए तस्स // 571 // गतिर्गमनं, सत्त्वं वीर्य, सारो द्विधा बाह्योऽभ्यन्तरश्च, बाह्यो गुरुत्वमभ्यन्तरो ज्ञानादिः॥५७१॥ पगडीणं अण्णासुवि पसत्थ उदया अणुत्तरा होति / खयउवसमेऽवि य तहा खयम्मि अविगप्पमासु // 572 // प्रकृतीनामन्यासामपि प्रशस्ता उदया उच्चैर्गोत्रादयः स्युरनुत्तरा अनन्यसदृशाः। अपितो नाम्नोऽपि ये अन्ये जात्यादयः। क्षयोपशमेऽपि सति ये दानलाभादयः कार्यविशेषाः, अपित उपशमेऽपि ये केचन तेऽप्यनुत्तरा भवन्तीति क्रियायोगः / तथा कर्मणः क्षये सति क्षायिकज्ञानादिगुणसमुदयमविकल्प्यं व्यावर्णनादिविकल्पातीतं सर्वोत्तममाख्यातवन्तोऽहंदादयः॥ 572 // अस्सायमाइयाओ जावि य असुहा हवंति पगडीओ / णिंबरसलवोव्व पए ण होंति ता असुहया तस्स // 573 // असाताद्या अपि चाशुभा भवन्ति प्रकृतयः, निम्बरसलव इव पयसि न अशुभदास्तस्याहंतः॥ 573 // उक्तमानुषङ्गिक, उत्कृष्टरूपतया स्वामिनः किं प्रयोजनमिति ?, अत्रोच्यतेधम्मोदएण रूवं करेंति रूवस्सिणोऽवि जइ धम्मं / गिज्झवओ य सुरूवो पसंसिमो तेण रूवं तु॥५७४॥ धर्मोदयेन रूपं स्यादिति श्रोतारोऽपि [धर्मे ] प्रवर्तन्ते वा (तथा ) कुर्वन्ति रूपस्विनोऽपि यदि धर्म ततः शेषैः सुतरां // 304 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy