________________ आवश्यकनियुक्तेरव समवसरणवक्तव्यता नि० गा० 566-570 चूर्णिः // 303 // यदि नास्ति मनुष्यतिरश्चां कश्चित्प्रतिपत्ता ततो नियमत एव सुरेसु सम्यक्त्वप्रतिपत्तिः स्यात् // 565 // स चेत्थं धर्ममाचष्टे- तित्थपणाम काउं कहेइ साहारणेण सद्देणं / सव्वेसिं सण्णीणं जोयणणीहारिणा भगवं // 566 // नमस्तीर्थायेत्यभिधाय प्रणामं च कृत्वा कथयति, साधारणेन सर्वेषां संज्ञिनां 'योजननिहोरिणा' योजनव्यापिना भगवान् // 566 // आह-कृतकृत्यः किमिति तीर्थप्रणामं करोतीति !, उच्यतेतप्पुब्विया अरहया पूइंयपूया य विणयकम्मं च / कयकिच्चोऽवि जह कहं कहए णमए तहा तित्थं // 567 // तीर्थ-श्रुतज्ञानं तत्पूर्विका अर्हता, तदभ्यासप्राप्तेः, पूजितेन पूजा सा च कृता अस्य स्यात्, लोकस्य पूजितपूजकत्वा| द्भगवताप्येतत्पूजितमिति प्रवृत्तेः, तथा विनयकर्म च कृतं स्यात्, अथवा कृतकृत्योऽपि यथा कथां कथयति नमति तथा तीर्थ // 567 // आह-क केन साधुना कियतो वा भूभागात्समवसरणे आगन्तव्यं, अनागच्छतोवा किं प्रायश्चित्तमित्युच्यतेजत्थ अपुब्बोसरणं न दिहपुवं व जेण समणेणं / बारसहिं जोयणेहिं सो एइ अणागमे लहुया // 568 // अनागच्छत्यवज्ञातो 'लहुग'त्ति चतुर्लघवः प्रायश्चित्तं // 568 // रूपपृच्छाद्वारे आहसव्वसुरा जइ रूवं अंगुट्टपमाणयं विउब्वेजा / जिणपायंगुटुं पइ ण सोहए तं जहिंगालो // 569 // प्रसङ्गतो गणधरादीनां रूपसम्पदमाहगणहर आहार अणुत्तरा [य] जाव वण चक्कि वासु बला। मंडलिया ता हीणा छट्ठाणगया भवे सेसा // 570 // अर्हद्रूपसम्पत्सकाशादनन्तगुणहीना गणधरा रूपतः स्युः, तेभ्योऽनन्तगुणहीना आहारकदेहाः, तथैव तेभ्योऽनुत्तराः 303 //