________________ आवश्यकनियुक्तेरवचूर्णिः समवसरणवक्तव्यता | नि० गाय 561-565 // 302 // एकेकीय दिसाए तिगं तिगं होइ सन्निविटुं तु / आदिचरिमे विमिस्सा थीपुरिसा सेस पत्तेयं // 561 // तेषां चेत्थं स्थितानां देवनराणां स्थितिमाहएतं महिड्डियं पणिवयंति ठियमवि वयंति पणमंता।णावि जंतणाण विकहाण परोप्परमच्छरोण भयं // 56 // येऽल्पर्द्धयः पूर्व स्थितास्ते आगच्छन्तं महर्द्धिकं प्रणिपतन्ति, स्थितमपि महर्द्धिकं पश्चादागताः प्रणमन्तो व्रजन्ति, तथा नापि नियन्त्रणा न विकथा // 562 // बिइयंमि होंति तिरिया तइए पागारमंतरे जाणा। पागारजढे तिरियावि होंति पत्तेय मिस्सा वा // 563 // तृतीये प्राकारान्तरे यानानि, 'प्राकारजढे' प्राकाररहिते बहिरित्यर्थः, तिर्यञ्चोऽपि भवन्ति, अपितो मनुष्या देवा अपि, तेच प्रत्येक मिश्रा वेति, ते पुनः प्रविशन्तो भवन्ति निर्गच्छन्तश्चैके // 563 // द्वितीयद्वारमभिधित्सुः सम्बन्धगाथामाह| सव्वं च देसविरतिं सम्मं घेच्छति व होति कहणा उ / इहरा अमूढलक्खो न कहेइ भविस्सइ ण तं च // 564 // सर्वविरतिं देशविरतिं वा सम्यक्त्वं ग्रहीष्यति वा, भवति कथना तु-प्रवर्त्तते कथनमित्यर्थः, 'इहरति अन्यथा, भविष्यति न तच्च यत्स्वामिनि कथयति अन्यतमोऽप्यन्यतमत्सामायिकं न प्रतिपद्यते // 564 // 'केवइत्ति कियन्ति सामायिकानि मनुष्यादयः प्रतिपद्यन्ते इत्याहमणुए चउमण्णयरं तिरिए तिण्णि व दुवे य पडिवजे / जइ नत्थि नियमसो चिय सुरेसु सम्मत्तपडिवत्ती॥५६॥ मनुष्ये प्रतिपत्तरि चतुर्णामन्यतमप्रतिपत्तिः, तिर्यश्चस्त्रीणि सर्वविरतिवर्जानि, द्वे वा सम्यक्त्वश्रुतसामायिके प्रतिपद्यन्ते / // 302 //