________________ आवश्यकनियुक्तेरव चूर्णिः समवसरणवक्तव्यता | नि० गा० * // 30 // एत्याऽऽगच्छति, कथमित्याह द्वयोः 'पद्मयोः सहस्रपत्रयोर्देवकृतयोः पादौ, स्थापयन्निति वाक्यशेषः, मार्गतश्च पृष्ठतश्च भवन्ति सप्तान्ये पद्माः, तेषां च यद्यत् पश्चिमं तत्तत्पादन्यासं कुर्वतः स्वामिनः पुरतस्तिष्ठति // 555 // ___ आयाहिण पुव्वमुहो तिदिसिं पडिरूवगा उ देवकया। जेट्ठगणी अण्णो वा दाहिणपुटवे अदूरंमि // 556 // स एवं स्वामी पूर्वद्वारेण प्रविश्य 'आयाहिण'त्ति चैत्यदुमप्रदक्षिणां कृत्वा पूर्वाभिमुख उपविशति, शेषासु तिसृषु दिक्षु प्रतिरूपकाणि तु तीर्थकाराकृतिव(म)न्ति सिंहासनादियुक्तानि देवकृतानि स्युः, स्वामिनश्च पादमूलमेकेन गणधरेणाऽविरहितमेव स्यात् , स च ज्येष्ठोऽन्यो वेति, प्रायो ज्येष्ठः, स ज्येष्ठगणिरन्यो वा दक्षिणपूर्वदिग्भागे अदूरे-प्रत्यासन्न एव भगवतः, प्रणिपत्य | निषीदतीति क्रियाध्याहारः, शेषगणधरा अप्येवमेव स्वामिनं नत्वा तीर्थस्य मार्गतः पार्श्वतश्च निषीदन्ति // 556 // जे ते देवेहिं कया तिदिसिं पडिरूवगा जिणवरस्स / तेसिपि तप्पभावा तयाणुरूवं हवइ रूवं // 557 // __ तत्प्रभावात्तीर्थकरप्रभावात् // 557 // तित्थाइसेससंजय देवी वेमाणियाण समणीओ। भवणवइवाणमंतरजोइसियाणं च देवीओ॥५५८॥ 'तीर्थ' [प्रथमो] गणधरस्तस्मिन् स्थिते सति 'अइसेससंजय'त्ति अतिशयिनः संयताः, तथा देव्यो वैमानिकानां इत्यादि सुगमा // 558 // अवयवार्थमाहकेवलिणो तिउण जिणं तित्थपणामं च मग्गओ तस्स / मणमादीवि णमंता वयंति सट्ठाणसट्ठाणं // 559 // 'केवलिनः 'त्रिगुणं' त्रिः प्रदक्षिणीकृत्य जिनं तीर्थप्रणामं च कृत्वा मार्गतः 'तस्य' तीर्थस्य गणधरस्य निषीदन्तीति // 30 //