________________ आवश्यकनियुक्तेरव समवसरणवक्तव्यता नि० गा० 551-555 चूर्णिः // 299 // तत्तो य समंतेणं कालागरुकुंदुरुक्कमीसेणं / गंधेण मणहरेणं धूवघडीओ विउव्वेति // 51 // गन्धेन मनोहारिणा युक्ता धूपघटिका विकुर्वन्ति त्रिदशा एव // 551 // उक्किडिसीहणायं कलयलसद्देण सव्वओ सव्वं / तित्थयरपायमूले करेंति देवा णिवयमाणा // 552 // उत्कृष्टिहर्षविशेषप्रेरितो ध्वनिविशेषस्तेन सिंहनादं, कलकलशब्देन 'सर्वतः' सर्वासु दिक्षु युक्तं सर्व // 552 // चेइदुमपेढछंदय आसणछत्तं च चामराओ य / जं चऽणं करणिजं करेंति तं वाणमंतरिया // 553 // चैत्यदुमम्-अशोकवृक्षं स्वामिप्रमाणात् द्वादशगुणं, तथा पीठं तदधो रत्नमयं, तस्योपरि देवच्छन्दकं, तन्मध्ये सिंहासनं, तदुपरि छत्रातिच्छत्रं, चामरे च यक्षहस्तगते, चशब्दात्पद्मसंस्थितं धर्मचक्रं च / यच्चान्यद्वातोदकादि करणीयं कुर्वन्ति तद्व्यन्तराः // 553 // साहारणओसरणे एवं जस्थिड्डिमं तु ओसरइ / एक्कु चियतं सव्वं करेइ भयणा उ इयरेसिं॥ 554 // __ साधारणसमवसरणे एवं, साधारणं-सामान्यं, यत्र देवेन्द्रा आगच्छन्ति तत्रैवं नियोगः, यत्र तु ऋद्धिमान् समवतरति कश्चिदिन्द्रसामानिकादिस्तत्रैक एव तत्प्राकारादि सर्व करोति, यदीन्द्रा नागच्छन्ति ततो भवनवास्यादयः कुर्वन्ति वा न वा समवसरणमित्येवं भजनेतरेषां // 554 // सुरोदय पच्छिमाए ओगाहंतीए पुवओईइ / दोहिं पउमेहिं पाया मग्गेण य होइ सत्तऽन्ने // 555 // | एवं देवैः कृते समवसरणे सूर्योदये-प्रथमायां पौरुष्याम् , अन्यदा पश्चिमायामवगाहन्त्यामागच्छन्त्यां, पूर्वतः पूर्वद्वारेण &&&&&&&&&& // 299 // &&&&XX