________________ आवश्यकनिर्युक्तेरव चूर्णिः // 29 // सनस्थस्योत्पबहिः, ऋजुवालुकानदीमहे / छद्रेणुकुडयस्सर भगवतः तपोवर्णनम् नि० गा० 526-531 जंभिय बहि उजुवालियतीर वियावत्त सामसालअहे / छटेणुकडयस्स उ उप्पण्णं केवलं णाणं // 526 // * ततः स्वामिनो जृम्भिकाया बहिः, ऋजुवालुकानदीतीरे अव्यक्तचैत्यस्यादूरासन्ने श्यामाकस्य गृहपतेः क्षेत्रे शालवृक्षाधः षष्ठेन तपसा उत्कटिकासनस्थस्योत्पन्नं केवलज्ञानं // 526 // समाप्ता उपसर्गाः, तपसा केवलमुत्पन्नमिति कृत्वा यत्स्वामिना तपः कृतं तदाह जो य तवो अणुचिण्णो वीरवरेणं महाणुभावेणं / छउमत्थकालियाए अहक्कम कित्तइस्सामि // 527 // छद्मस्थकाले, यत्तदोर्नित्याभिसम्बन्धात्तत् यथाक्रम-येन क्रमेणानुचरितं // 527 // तच्चेदंनव किर चाउम्मासे छक्कीर दोमासिए उवासीय / बारस य मासियाई बावत्तरि अद्धमासाई॥ 528 // उपोषितवान् , किलः परोक्षाप्तगमवादसंसूचकः // 528 // एगं किर छम्मासं दो किर तेमासिए उवासीय / अड्डाइज्जा य दुवे दो चेव दिवड्डमासाई // 529 // अर्द्धतृतीयमासनिष्पन्नं तपः क्षपणं वार्द्धतृतीयं, ते अर्द्धतृतीये, चः क्रियानुकर्षणार्थः, द्वे एव सार्द्धमासे तपसी क्षपणे वा, क्रियानुवर्तत एव // 529 // भदं च महाभई पडिम तत्तो य सबओभई। दो चत्तारि दसेव य दिवसे ठासीय अणुबद्धं // 530 // सर्वतोभद्रां स्थितवाननुबद्धमिति योगः, आसामेवानुपूर्व्या दिवसप्रमाणमाह-'दो' इत्यादिदिवसाननुबद्धं सन्ततं // 530 // गोयरमभिग्गहजुयं खमणं छम्मासियं च कासी य / पंचदिवसेहि ऊणं अवहिओ वच्छनयरीए // 531 // 3333333 &&&&&&&x. // 294 //