________________ आवश्यकनियुक्तेरव उपसर्गाः |नि० गा. 517-521 पूर्णिः // 291 // कोसंबी चंदसूरोयरणं वाणारसीइ सक्को उ / रायगिहे ईसाणो मिहिला जणओ य धरणो य // 517 // | कौशाम्ब्यां प्रियपृच्छार्थ चन्द्रसूर्यावतरणं जातं। वाराणस्यां शक्रः प्रियं पृच्छति, राजगृहे ईशानेन्द्रः, मिथिलायां जनको राजा धरणेन्द्रश्च प्रियं पृच्छतः॥५१७॥ वेसालि भूयणंदो चमरुप्पाओ य सुंसुमारपुरे / भोगपुरि सिंदिकंदग माहिंदो खत्तिओ कुणति // 518 // वैशाल्यां गतस्य स्वामिन एकादशमो वर्षारात्रोऽभूत्, तत्र भूतः(तानन्दः)प्रियं पृच्छति,ततःस्वामिनःसुंसुमारपुरं गतस्य चमरोत्पातो जातः। ततो भोगपुरं 'सिंदि'त्ति खजूंरी तस्याः सकण्टककम्बाभिर्माहेन्द्रः क्षत्रियः स्वामिन उपसर्ग करोति // 518 // वारण सणंकुमारे नंदीगामे पिउसहा वंदे / में ढियगामे गोवो वित्तासणयं च देविंदो॥५१९॥ अत्रान्तरे सनत्कुमारस्तस्य वारणं चक्रे प्रियपृच्छार्थमागतः। नन्दिग्रामे स्वामिनः प्रिय(पितृ सखा-पितृमित्रं नन्दिवन्दते, मिण्ढिकग्रामे गोपः स्वामिनमुपसर्गयत् , तस्य वित्रासनकं च देवेन्द्रोऽकार्षीत् // 519 // कोसंबीए सयाणीओ अभिग्गहो पोसबहुल पाडिवए। चाउम्मास मिगावई विजय सुगुत्तो य नंदा य॥५२०॥ तच्चावाई चंपा दहिवाहण वसुमई बिइयनामा। धणवह मूला लोयण संपुल दाणे य पवजा // 521 // ततः स्वामी कौशाम्ब्यां गतः, तत्र शतानीको राजा मृगावती देवी विजया प्रतीहारी(रिणी) तत्त्ववादीनाम धर्मपाठक: सुगुप्तोऽमात्यस्तद्भार्या नन्दा, सा च श्राविका, मृगावत्या वयस्या, स्वामिना तत्र पौषबहुलप्रतिपदि अभिग्रहो जगृहेयथा द्रव्यतः कुल्माषान् सूर्पकोणेन, क्षेत्रतो देहल्या एकं पादमारत एक परतः कृत्वा, कालतो निवृत्तेषु भिक्षाचरेषु राज RXXXXXXXXXX3888888888 // 291 //