________________ आवश्यकनियुक्तेरव चूर्णिः सङ्गमस्य उपसर्गाः नि० गा० 512-516 // 29 // &&&&&&&&&&&&&&&&&&&&KA बच्चह हिंडह न करेमि किंचि इच्छा न किंचि वत्तव्यो / तत्थेव वच्छवाली थेरी परमन्नवसुहारा // 512 // ब्रज विहारादौ-हिण्ड गोचरादौ, स्वामी आह-इच्छया व्रजामि न वेति, नाहं कस्यापि किञ्चिद्वक्तव्यः। ततः स्वामी द्वितीयदिने तत्रैव गोकुले हिण्डन् वत्सपाल्या स्थविरया परमानेन प्रतिलाभितः, वसुधारा निपतिता // 512 // छम्मासे अणुबद्धं देवो कासीय सो उ उवसग्गं / दढुण वयग्गामे वंदिय वीरं पडिनियत्तो॥५१३॥ दृष्ट्वा अचलितं, इतश्च सौधर्मकल्पे सर्वदेवाः तद्दिनं यावदुद्विग्नमनसो अभूवन, शक्रेण स निर्वासितः स्वर्गात् // 513 // देवो चुओ महिड्डिओ वरमंदरचूलियाइ सिहरंमि / परिवारिओ सुरवहूहि आउंमि सागरे सेसे // 514 // च्युतो भ्रष्टः स्वर्गात् महर्द्धिक इन्द्रसामानिकः स मन्दरचूलिकायां यानि(न)कविमानेनागत्य वधूभिः परिवारितस्तस्थौ, सुराः शेषाः शक्रनिषिद्धाः स्वर्ग एव तस्थुः। स च द्विसागरोपमायुस्तत्र च समये एकसागरोपममतिक्रान्तमेकं तु शेषं // 514 // आलभियाए हरि बिजू जिणस्स भत्तीइ वंदओ एई। भगवं पियपुछा जिय उवसग्गत्ति थेवमवसेसं // 515 // तत आलभिकायां हरिकान्तो विद्युत्कुमारो जिनस्य भक्त्या वन्दिष्यत इति वन्दक एति वन्दित्वा भणति भगवन् ! प्रियं पृच्छामो जिता उपसर्गा इति स्तोकमवशेष तिष्ठति // 515 // हरिसह सेयवियाए सावत्थी खंद पडिम सक्को य / ओयरि पडिमाए लोगो आउदिओ वंदे // 516 // ततःश्वेतविकायां गतस्य हरिसहः प्रियं प्रष्टुमेति / ततःश्रावस्त्यां बहिः प्रतिमास्थस्य स्वामिनः स्कन्दप्रतिमाया जनैमहिमां क्रियमाणां दृष्ट्वा शक्रस्तस्यां प्रतिमायामवतीर्य-अधिष्ठाय स्वामिनं नमति, ततो-लोकः 'आउट्टिओ'त्ति आवर्जितो वन्दते॥५१६॥ KXXXXXXXXXXXXX // 290 //