SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ सङ्गमो आवश्यकनियुक्तेरव चूर्णिः // 288 // पसर्गाः 504-507 द्यावदग्रं नखहस्तयोः, एवमपि चालयितुमशक्कुवता तेन प्रभातविकुर्वणारूप उपसर्गोऽनुलोमो विंशतितमश्चक्रे, यथा देवार्य! | अद्यापि किं तिष्ठसि ? स्वामी ज्ञानेन जानाति यथा न प्रभातं // 504 // अन्ये त्वेनं विंशतितमं व्याचक्षतेसामाणिअदेवढि देवो दावेइ सो विमाणगओ। भणइ य वरेह महरिसि! निप्फत्ती सग्गमोक्खाणं // 505 // भणति च-वृणु महर्षे ! स्वर्गमोक्षयोरपि निष्पत्तिं यथा तामपि कुर्वे // 505 // उवहयमइविण्णाणो ताहे वीरं बहु प्पसाहेउं / ओहीए निज्झाइ झायइ छज्जीवहियमेव // 506 // उपहतमतिविज्ञानस्तदा वीरं बहुभिरुपसर्गःप्रसाधयितुं अवधिना निध्यायति, विभुस्त्वक्षुभितः षड्जीवहितमेव ध्यायति 506 वालुय पंथे य तेणा माउलपारणग तत्थ काणच्छी / तत्तो सुभूम अंजलि सुच्छित्ताए य विडरूवं // 507 // ततः स्वामिनो वालुकाख्यग्रामं गच्छतो अन्तरा पथि स्तेनाः पञ्चशतीमाना विकुर्विता वालुका च यत्र मज्यते, तैर्मातुल इति कृत्वा वाहनं वज्राङ्गैरालिङ्गनं च यथा पर्वता अपि स्फुटन्ति / ततो वालुकां गतस्य पारणाय तत्र भिक्षां हिण्डतः स्वामिनो रूपमावृत्य काणाक्षिस्त्रीणां दर्शयति, ततः सुभूमग्रामे स्त्रीणां प्रार्थनायाञ्जलीः कारयति यथा कुप्यते स्वामी, ततः सुक्षेत्रग्रामे विडरूपं हसनगानादिकुचेष्टाकलितं स्वामिनश्चकार, तत्रापि कुट्टनं // 507 // मलए पिसायरूवं सिवरूवं हथिसीसए चेव / ओहसणं पडिमाए मसाण सक्को जवण पुच्छा // 508 // __मलये पिशाचरूपं विकुळ ख्यादीन् भाषयति, हन्यते च स्वामी, ततो हस्तिशीर्षग्रामे शिवस्वरूपं भिक्षां गतस्य स्वामिनो विकुळ स्त्रीदर्शने त्वचमपकृष्य विकृतं लिङ्गं करोति, ततः स्वामी चिन्तयत्येष बाढमुड्डाहं करोत्यऽनैपणां च / ततो ग्राम // 288 / /
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy