SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ सङ्गमो आवश्यकनियुक्तेरव चूर्णिः // 287 // पसर्गाः नि० गा० 501-503 अह आगओ तुरंतो देवो सक्कस्स सो अमरिसेणं / कासी य हउवसग्गं मिच्छद्दिट्टी पडिनिविट्ठो॥५०१॥ मिथ्यादृष्टिरभव्यः॥५०१॥ धूली पिवीलिआओ उइंसा चेव तहय उण्होला। विंछुय नउला सप्पा य मूसगा चेव अट्ठमगा // 502 // धूलिवृष्टिः स्वामिनमुपरि तावच्चकार यावत् स्वामी निरुच्छवासोऽभूत् , परं ध्यानान्न चचाल, ततः श्रान्तस्तां संहृत्य किटिका वज्रतुण्डा विचक्रे, ताभिश्चालनीतुल्यश्चक्रे स्वामी, तत उद्देशान् वज्रतुण्डान्, तत 'उण्होला' इति घृतिल्लिकादिकास्तीक्ष्णतुण्डाः, ततो वृश्चिकाः, ततो नकुलाः, ततः सपाः, ततो मूषकाश्चाष्टमकास्तेन विचक्रिरे, तैर्भक्ष्यमाणोऽपि भगवान्न चचाल // 502 // हत्थी हत्थीणिआओ पिसायए घोररूव वग्यो य / थेरो थेरी सूओ आगच्छइ पक्कणो य तहा // 503 // हस्ती, हस्तिनी, एताभ्यां शुण्डाघातचरणमर्दनादिव्यथा कृता स्वामिनः, पिशाचैर्नानोपसर्ग चक्रे, घोररूपव्याघ्रो दंष्ट्रानखैर्व्यथां, स्थविरः स्थविरा सिद्धार्थत्रिशले करुणविलापान् वितेनतुः। 'सूओ'त्ति सूपकारः स एवं-त्रिशलारूपानन्तरमेव | स्कन्धावारो विकृतः स्वामिपाचे व्यवस्थितः, तत्र सूपकारः किल चूल्लयर्थ पाषाणानलभमानः स्वामिपादान्तरेऽग्निं प्रज्वाल्य | स्थाली पदोपरि व्यवस्थाप्य पचति भक्तं / 'पक्कणोत्ति चण्डालः स तीक्ष्णतुण्डशकुनिभृतपञ्जराणि स्वामिनः कर्णबाहुमूलादिप्रदेशेष्ववलम्बते पक्षिणश्च पञ्जराच्छिद्रेर्मुखानि निःसार्य स्वाम्यङ्गं भक्षयन्ति // 503 // खरवाय कलंकलिया कालचकं तहेव य / पाभाइय उवसग्गे वीसइमो होइ अणुलोमो॥५०४॥ खरवातेन स्वामी पातितः, कलंकलिकावातेन चक्रवद्भामितः, कालचक्र विकृत्य तेनाहतः स्वामी निमग्नः पृथिव्यां ताव // 287 / /
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy