SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव चूर्णिः // 286 // एवं षष्ठभक्तेन पूर्यते / महाभद्रायां पूर्वदिश्यकमहोरात्रं, एवं शेषदिक्ष्वपि, एषा दशमेन पूर्यते / सर्वतोभद्रायां दशस्वपि दिक्ष्वेकैकमहोरात्रं, तत्रो दिशमधिकृत्य यदा कायोत्सर्ग कुरुते तदोर्द्धलोकव्यस्थितान्येव कानिचिट्ठव्याणि ध्यायति, अघोदिशि त्वधोव्यवस्थितानि, एवमेषा द्वाविंशतिभक्तेन समाप्यते, तत्र प्रथमायां भद्राख्यायां चत्वारश्चतुष्कका यामानां स्युः, चतुर्दिक्षु प्रत्येकचतुर्यामकायोत्सर्गकरणात् , महाभद्रायामष्टचतुष्कका यामानां, 'वीस'त्ति सर्वतोभद्रायां विंशतिचतुष्कका यामानां। एतास्वन्तरा पारणाऽभावेन समाप्तासु स्वामिन आनन्दगृहपतिगृहे बहुलिकादासीहस्तेन उज्झितभिक्षया पारणके जाते दिव्यानि // 496 // / दढभूमीए बहिआ पेढालं नाम होइ उजाणं / पोलास चेइयंमी ठिएगराईमहापडिमं // 497 // ततः स्वामी दृढभूमि बहुम्लेच्छां गतः, तस्या बहिः पेढालोद्याने पोलासचैत्येऽष्टमभक्तेनैकरात्रिकी प्रतिमां स्थितः॥४९७॥ सको अ देवराया समागओ भणइ हरिसिओ वयणं / तिण्णिवि लोग समत्था जिणवीरमणं न चलेउं जे॥४९८॥ __ 'जे' पूरणे // 498 // इतश्चसोहम्मकप्पवासी देवो सक्कस्स सो अमरिसेणं / सामाणिअ संगमओ बेइ सुरिंदं पडिनिविट्ठो॥ 499 // सुरेन्द्र प्रति प्रतिनिविष्टो अभिनिवेशवान् // 499 // तेलोकं असमत्थंति बेह एतस्स चालणं काउं। अजेव पासह इमं ममवसगं भट्ठजोगतवं // 50 // स ब्रूते वीरमनश्चालयितुं त्रैलोक्यमसमर्थमित्युक्तियुष्माकं रागेण, अन्यथा प्रेषय मामेतस्य चालनं कर्तुमद्यैवेक्षस्वैनं मम वशगं भ्रष्टयोगतपसं, इन्द्रेण स न निषिद्धः, यतो मा जानीयात्स्वामी परनिश्रया तपः करोति // 500 // भद्रायाः प्रतिमाः दृढभूमौ विहारः शक्रप्रशंसा सङ्गम प्रतिज्ञा | नि० गा० 497-500 // 286 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy