________________ आवश्यकनिर्युक्तेरव चूर्णिः चोराकलाढादिषु विहारः निगा 481-484 1 // 281 // योधतान् दृष्टा बाहुना बलदेवमूर्तिलोङ्गलमुत्पाव्योत्तस्थौ, सर्वे ततः स्वामिनं नताः॥४८॥ चोरा मंडव भोज़ गोसालो वहण तेय झामणया / मेहो य कालहत्थी कलंबुयाए उ उवसग्गा // 481 // / ततः स्वामी चोराकसन्निवेशं गतः, तत्र मण्डपे भोज्यं पच्यमानं दृष्ट्वा गोशालः पुनः पुनः न्यग्भूय वेलां विलोकयति सम. ततश्चोरशन्या तैस्तस्य हननं कृतं, ततो रुष्टेन स्वामितपस्तेजसा ध्यामना मण्डपस्य कृता, ततः कलम्बुकासन्निवेशं स्वामी गतः, तत्र मेघः कालहस्ती च द्वौ भ्रातरी कालहस्तिना दृष्ट्वोपसर्गाश्चक्रिरे, मेघेनोपलक्ष्य क्षमितः॥४८१॥ लाढेसु य उवसग्गा घोरा पुण्णकलसा य दो तेणा। वजहया सकेणं भद्दिय वासासु चउमासं // 18 // ततः स्वामी बहकर्मनिर्जरार्थ लाढाविषयं प्राप, तत्र हीलनादयो घोरा उपसर्गाः सोढाः, ततः पूर्णकलशाख्य अनार्ये ग्रामे स्वामिनो गच्छतोऽन्तरा द्वौ स्तेनी अपशुकन इति कृत्वा असिमुत्पाद्य धावितौ, ज्ञात्वा वज्रेण हतौ शक्रेण / ततः स्वामी भद्रिकापुर्या वर्षासु चातुर्मास्यं तपश्चकार // 482 // कयलिसमागम भोयण मंखलि दहिकूर भगवओ पडिमा। जंबूसंडे गोही य भोयणं भगवओ पडिमा॥४८३ // ततो बहिः पारयित्वा स्वामी विहरन् कदलिसमागमग्रामं गतः, तत्र मड्खलिोशालो दधिकूरभोजनं कुर्वन्नतृप्तो जनेन निर्भत्सितः, भगवतः प्रतिमा जाता, ततो जम्बूखण्डग्रामे गोष्ठया क्षीरकुरभोजनं कुर्वन्मङ्खलिनिर्भसिंतस्तथैव | भगवतश्च प्रतिमा // 483 // तंबाए नंदिसेणो पडिमा आरक्खि वहण भय डहणं / कूविय चारिय मोक्खे विजय पगम्भा य पत्तेअं॥४८४॥ // 281 // 4