________________ आवश्यकनियुक्तेरव चूर्णिः पृष्ठचम्पाकयङ्गलश्रा| वस्त्यादिषु प्रभोर्विहारः नि० गा. [478-480 // 28 // | ततः स्वामी पृष्ठचम्पां गतः, तत्र वर्षाश्चतुर्मासक्षपणेनाऽतिवाह्य बहिः पारयित्वा कयङ्गलसन्निवेशं गतः, तत्र दरिद्रस्थविरा नाम पाषण्डस्थाः, तत्पाटकमध्यस्थदेवकुले स्वामिनः(मी) प्रतिमास्थितस्य(मां स्थितः), माघमासे हिमवर्षे निपतति दरिद्रस्थविराः समहिलादिपरिग्रहा जागरदिने गायन्ति, दृष्टा गोशालो जहास, पुनः पुनः, तैस्त्रिभिर्नि(स्त्रीन वारान् निर्वासितः, पुनः स्वामिशिष्य इति कृत्वा मुक्तः॥४७८॥ सावत्थी सिरिभद्दा निंदू पिउदत्त पयस सिवदत्ते / दारगणी नखवालो हलिद्द पडिमाऽगणी पहिआ॥ 479 // ततः स्वामी श्रावस्त्यां गतः, बहिः प्रतिमया स्थितः, तत्र सिद्धार्थोक्तमद्यमांसभोजनपरिहाराय गोशालो वणिग्गेहेषु मिक्षार्थ भ्रमन् पितृदत्तगृहपतिभार्यया निंद्वा मृतापत्यप्रसवाश्रीभद्रया शिवदत्तनैमित्तिकवाचा स्वापत्य जीवनाय गर्भमांसमिश्रपायसं भोजितोऽग्निभयाच्चान्यतो गृहद्वारं चक्रे, आगतेन सिद्धार्थोक्ताऽप्रत्यये पायसवमने कृते नखवालादि दृष्ट्या रुष्टेन तद्गृहं गवेषयतापि न द्रष्ट, ततः स्वामितपसा पाटकोऽपि ज्वालितः। ततः स्वामी बहिहरिद्रसन्निवेशात् हरिद्रवृक्षस्याधोऽवतस्थे प्रतिमया, पथिकप्रज्वालिताग्निना प्रभोरनपसरणात् पादौ दग्धौ, गोशालो नष्टस्तत्र // 479 // तत्तो य णंगलाए डिंभ मुणी अच्छिकडणं चेव / आवत्ते मुहतासे मुणिओत्ति अ बाहि बलदेवो // 480 // ततः स्वामी नङ्गलाग्रामे वासुदेवगृहे प्रतिमया स्थितः, तत्र गोशालो डिम्भभापनायाऽक्षिकर्षणमकार्षीत् तत्पित्रादिभिः स कुट्टितो मुनिपिशाच इति कृत्वा मुक्तः। ततः खामी आवर्त्तग्रामे बलदेवगृहे प्रतिमया स्थितः, तत्र गोशालेन मुखत्रासो डिम्भभापनाय कृतः, तत्पित्रादीन् 'मुणिओत्ति' प्रथिलोऽयं किमेतेन हतेनास्य स्वाम्येव हन्यते इति विचिन्त्य स्वामिहनना 280 //