________________ आवश्यकनियुक्तेरव चूर्णिः // 276 // चण्डकौशिकाधिकारः नौमजनं कम्बलशम्बलौ च नि. गा. 466-471 तइअमवच्चं भज्जा कहिही नाहं तओ पिउवयंसो। दाहिणवायालसुवण्णवालुगाकंटए वत्थं // 466 // तृतीयं पुनरवाच्यं, अलं कथनेन, निबन्धे उक्तं यथा-व्रजत, भार्या अस्य कथयिष्यति, नाहं कथयिष्यामि, तैः पृष्टा, सा उवाच-भगिनीपतिरयं, लज्जितः, स्वामिनं प्राह-यूयमन्यत्रापि यास्यथ अहं व यामि ?, अप्रीत्यवग्रहं ज्ञात्वा तंतः स्वामिनो गच्छतः पितुर्वयस्यः शेषं वस्त्रं दक्षिणवाचालोत्तरवाचालग्रामयोरन्तरे स्वर्णवालुकानद्यां कण्टके लग्नं जग्राह // 466 / / उत्तरवाचालंतरवणसंडे चंडकोसिओ सप्पो। न डहे चिंता सरणं जोइस कोवाऽहि जाओऽहं // 467 // तत उत्तरवाचालयामान्तरवनखण्डे चण्डकौशिकः सपो न ददाह स्वामिनं अनुकम्पया तत्रागतं, चिन्तास्मरण ज्योतिष्कः क्रोधाजातोऽहिरहं क्षपकः॥ 467 // उत्तरवायाला नागसेण खीरेण भोयणं दिव्वा / सेयवियाए पएसी पंचरहे निजरायाणो॥४६८॥ __ तत उत्तरवाचालायां गतं स्वामिनं नागसेनः क्षीरेण प्रतिलाभितवान् , भोजनं जातं स्वामिनः, दिव्यानि प्रादुर्भूतानि, ततः श्वेताम्ब्यां प्राप स्वामी, तत्र प्रदेशी राजा स्वामिनो महिमां कृतवान्, ततः स्वामिनं सुरभिपुरं यातमन्तरा गच्छतः | पञ्चरथै यका गोत्रतो राजानो वन्दितवन्तः॥ 468 // सुरहिपुर सिद्धजत्तो गंगा कोसिअ विऊ य खेमिलओ। नाग सुदाढे सीहे कंबलसबला य जिणमहिमा // 469 // | महुराए जिणदासो आहीर विवाह गोण उववासे / भंडीर मित्त अवच्चे भत्ते णागोहि आगमणं // 47 // वीरवरस्स भगवओ नावारूढस्स कासि उवसग्गं / मिच्छादिहि परद्धं कंबलसबला समुत्तारे॥४७१॥ // 276 //