________________ आवश्यकनिर्युक्तेरव चूर्णिः // 275 // मोहे य झाण पवयंण धम्मे संघे य देवलोए य / संसारं णाण जैसे धम्म परिसाए मज्झमि // 114 // एतास्तु मूलभाष्यगाथाः, भीमाट्टहासः हस्ती पिशाचः नागश्च, एतैः प्रभुमुपाद्रवत् , ततो वेदनाः सप्त शिरःकर्णनासादन्तनखाक्षि पृष्ठौ च सप्तमी, एतद्व्यन्तरेण कृता॥११२॥ तालपिशाचं द्वौ कोकिलौ च दामद्वयमेव गोवर्ग सरः सागरं सूर्य अत्रान् मन्दरं एतान् स्वमान् दृष्टवान् स्वामी, उत्पलश्चैव फलं कथितवान् , तच्चेदं-मोहं च ध्यानं प्रवचन धर्मः संघश्च 'देवलोकश्च' देवजनश्चेत्यर्थः संसारं ज्ञानं यशोधर्म परिषदो मध्ये, मोहं च निराकरिष्यतीत्यादिक्रियायोगः स्वयं कार्यः, श्वेतकोकिलः शुक्लध्यानं, विचित्रकोकिलो द्वादशाङ्गप्रवचनं, दामद्विकं यतिश्रावकसम्बन्धिधर्मः, एवं शेषयोजनापि कार्या // 11 // 114 // मोरागसण्णिवेसे बाहिं सिद्धत्थ तीतमाईणि / साहइ जणस्स अच्छंद पओसो छेअणे सक्को॥१॥ मोराकसन्निवेशे बहिः प्रतिमास्थिते वीरे सत्कारार्थ सिद्धार्थः जनानामतीतादीनि कथयति, स्वामिमहिमां दृष्ट्वाऽच्छन्दस्य प्रद्वेषः, तृणच्छेदपृच्छायां सिद्धार्थेन न छेत्स्यते इत्युक्ते छेदनोद्यते तस्मिन् शक्रो वजेणाङ्गुलीस्तस्य चिच्छेद, इयं सर्वपुस्तकेषु | नास्ति सोपयोगिनी च॥ तण छेयंगुलि कम्मार वीरघोस महिसिंदु दसपलिअं। बिइइंदसम्म ऊरण बयरीए दाहिणुक्कुरुडे // 465 // अच्छन्दकस्तृणं जग्राह, छेदोऽङ्गुलीनां कृत इन्द्रेण, तस्मिन् रुष्टः सिद्धार्थ ऊचे जनान्-चोरोऽयं यतः कर्मकरो वीरघोषस्तत्सम्बन्धि अनेन दशपलिकं वटुं गृहीत्वा महिपेन्दुवृक्षः-खर्जुरीवृक्षस्तदधः स्थापितं एकं तावदिदं, द्वितीयमिन्द्रशर्मण ऊरणकोऽनेन भक्षितः, तदस्थीनि चाद्यापि तिष्ठन्त्येव बदर्या अधो दक्षिणोत्कुरुटे // 465 // दश खमा| स्तत्फलं | अच्छन्दकाधिकारश्च भा. गा. 114 नि. गा. 465 RREE // 275 //