SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ शूलपाणे आवश्यकनिर्युक्तेरव चूर्णिः // 274 // BKRE EKKKKA* रुपसर्गाः नि. गा. 464 भा. गा. 112-113 प्रीतियस्मिन्नवग्रहे स अप्रीत्यवग्रहस्तस्मिन्न वसनं 1, नित्यं व्युत्सृष्टकायेन सता 2, मौनेन विहर्त्तव्यं 3 // 462 // पाणिपात्रभोजिना भवितव्यं, यतः स्वामी सवस्त्रधर्मख्यापनार्थ शक्रन्यस्तवस्त्रं यथा प्रतीच्छति तथा सपात्रधर्माख्यापनार्थमाद्यपारणकं पात्र एव करोति, तत ऊर्द्ध पाणिभोजी, गृहस्थस्य वन्दनं च अभ्युत्थानं च न कर्त्तव्यं, एतानभिग्रहान् गृहीत्वा तस्मान्निर्गत्य 'वासऽद्विअग्गामे' त्ति वर्षाकालमस्थिकग्रामे स्थितः, स च पूर्व वर्द्धमानाख्यः खल्वासीत्पश्चादस्थिकग्रामसंज्ञामित्थं प्राप्तः, तत्र वेगवती नदी, तां धनदेवाख्यः सार्थवाहः प्रधानगवा अनेकशकटसंयुक्त उत्तीर्णः, तस्य च गोरनेकशकटसमुत्तारणतो हृदयच्छेदोऽभूत् , सार्थवाहस्तत्पालनद्रव्यं जनानां दत्त्वा तं तत्रैव परित्यज्य गतः, स वर्द्धमाननिवासिलोकाऽप्रतिजागरितो मृत्वा तत्रैव शूलपाणिनामा यक्षोऽभूत् , दृष्टभयलोककारितनिक्षिप्तमृतास्थितलायतने स प्रतिष्ठितः | इन्द्रशर्मनामा प्रतिजागरकः कृतः, पथिकैरस्थ्युपलक्षितत्वादस्थिकनाम चक्रे // 463 // रोद्दा य सत्त वेयण थुइ दस सुमिणुप्पलद्धमासे य / मोराए सकारं सको अच्छंदए कुविओ // 464 // रौद्राश्च सप्त वेदना यक्षेण कृताः, स्तुतिश्च तेनैव कृता, दश स्वप्नाः स्वामिना दृष्टाः, उत्पलोऽष्टाङ्गमहानिमित्तज्ञः फलं जगाद, अर्द्धमासं अर्द्धमासं च क्षपणमकार्षीत् , मोरायां लोकः सत्कारं चकार, शक्रोऽच्छन्दके तीर्थकरहीलनात् परिकुपितः॥४६४॥ भीमअट्टहास हत्थी पिसाय नागेय वेयणा सत्त। सिरकण्णनासदन्ते नहऽच्छी पिट्ठीय सत्तमिआ॥११२॥ (भा०) तालपिसायं दो कोईला य दामदुर्गमेव गोवंग्गं / सर सागर सूरते मंदर सुविणुप्पले चेव // 113 // // 274 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy