________________ कर्मारग्रामे आवश्यकनियुक्तेरव कायोत्सर्गः चूर्णिः क // 273 // बहिर्द्धा च कुण्डपुरात् ज्ञातखण्डे उद्याने, आपृच्छय 'ज्ञातकान्' स्वजनान् ‘सर्वान्' यथासन्निहितान् , तस्मान्निर्गतः कारग्रामगमनायेति वाक्यशेषः, तत्र च पथद्वयं-एको जलेनापरः प(स्थ)ल्या, तत्र स्वामी पा(स्थल्या गच्छन् दिवसे मुहर्तशेषे कारग्राममनुप्राप्तः, तत्र प्रतिमया स्थितः // 111 // गोवनिमित्तं सक्कस्स आगमो वागरेइ देविंदो। कोल्लागबहुल छहस्स पारणे पयस वसुहारा // 461 // कायोत्सर्गस्थं स्वामिनं पप्रच्छ गोपो बलीवान , स्वामी न ब्रूते, अन्यत्र सोऽन्वेषयितुं लग्नो, रात्रिशेषे ते स्वयमेवागत्य | स्वामिपार्थे तस्थुः, तावत्सोऽप्यागात् , दृष्ट्वा ताडनायोद्यतगोपनिमित्तं प्रयुक्तावधेः शक्रत्यागमोऽभवत्, विनिवार्य गोपं स्वामि-1 नमभिवन्द्य व्याकरोति-अभिधत्ते देवेन्द्रः यथा-भगवन्नहं द्वादशवर्षाणि वैयावृत्त्यं करोमीत्यादि, सिद्धार्थ वा तत्कालप्राप्तं व्याकृतवान् देवेन्द्रः-भगवांस्त्वया न मोक्तव्य इत्यादि, गते शक्रे भगवतोऽपि कोल्लाकसन्निवेशे बहुलो द्विजः षष्ठस्य पारणके पायसमुपनीतवान्, तगृहे वसुधारा निपतिता इति द्वितीयवरवरिकाचूर्णिणः // 461 // दूइजंतग पिउणो वयंस तिव्वा अभिग्गहा पंच / अचियत्तुग्गहि न वसणं णिचं वोसह मोणेणं // 462 // पाणीपत्तं गिहिवंदणं च तओ वद्धमाण वेगवई / धणदेव सूलपाणिंदसम्म वासहिअग्गामे // 463 // विहरतो मोरागसन्निवेशं प्राप्तस्य खामिनस्तन्निवासी दूइजंतगाभिधानपाषंडस्थो दूइज्जन्तग एवोच्यते, पितुः सिद्धार्थस्य वयस्यः, सोऽभिवाद्य स्वामिनं वसतिं दत्तवानिति वाक्यशेषः, विहृत्य चान्यत्र वर्षाकालगमनाय पुनस्तत्रैवागतेन विदितकुलपत्यभिप्रायेण तीत्रा अभिग्रहाः पञ्च गृहीताः, ते चामी-'अचिअत्तं' देशीवचनं अप्रीत्यभिधायक, ततश्च तत्स्वामिनो गोपोपद्रवः पारणं अभिग्रहपञ्चकं च नि.गा. 461463 // 273 //