________________ आवश्यकनियुक्तेरव चूर्णिः // 269 // भगवानाह-भोजनादौ मम व्यापारो न वोढव्यः इति, प्रतिपन्ने भगवान् समधिकं वर्षद्वयं प्रासुकैषणीयाहारः शीतोदकमप्यपिबस्तस्थौ / अत्रान्तरे एव महादानं दत्तवान् , लोकान्तिकैश्च प्रतिबोधितः, पुनः पूर्णावधिःप्रव्रजित इति अमुमेवार्थ संक्षेपतः प्रतिपादयन्नाहहत्थुत्तरजोएणं कुंडग्गामंमि खत्तिओ जच्चो / वज्जरिसहसंघयणो भविअजणविबोहओ वीरो॥४५९ // सो देवपरिग्गहिओ तीसं वासाइ वसह गिहवासे / अम्मापिईहिं भयवं देवत्तगएहिं पव्वइओ॥ 460 // 'हस्तोत्तरायोगेन' उत्तराफाल्गुनीयोगेन, 'जात्यः' उत्कृष्टः, वीरः, किं? मातापितृभ्यां भगवान् देवत्वगताभ्यां प्रव्रजित इति योगः // 459-460 // अमुमेवार्थ भाष्यकृदाह 'संवच्छरेणे'त्यादिसंवच्छरेण ॥८१॥एगा हिरण.॥८२॥ सिंघाडयः॥८३॥ वरवरिआ०॥८४॥ तिण्णेव य०॥८॥ (भा०)। सारस्सयमाइचा०॥ 86 // एए देवनिकाया० // 87 // (भा०) एवं अभित्थुव्वंतो बुद्धो बुद्धारविंदसरिसमुहो। लोगंतिगदेवेहिं कुंडग्गामे महावीरो॥८८॥ (भा०) आह-ऋषभाधिकारे सम्बोधनोत्तरकालं परित्यागद्वारमुक्तं, अत्र तु कस्माद्विपर्ययः ? उच्यते, न सर्वार्हतामयं नियमो यदुत सम्बोधनोत्तरकालभाविनी महादानप्रवृत्तिः, नियमेऽपीह दानद्वारस्य बहुवक्तव्यत्वात्सम्बोधनद्वारात्मागुपन्यासोऽविरुद्ध एव, निष्क्रमणद्वारमाहमणपरिणामोअकओ अभिनिक्खमणमि जिणवरिंदेण / देवेहिं य देवीहिं यसमंतओ उच्छयं गयणं ॥८॥(भा०) सांवत्सरिकदानं सम्बोधन निष्क्रमणद्वारं च भा. गा. 81-89 नि. गा. 459-460 // 269 //