SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरव चूर्णिः // 268 // | पाणिग्रहणं | अपत्यद्वारं च भा. गा. 78-80 लक्खणं ति पृष्टवान् शब्दलक्षणं, भगवता च व्याकरणमभ्यधायि, व्याक्रियन्ते लौकिकसामयिकाः शब्दा अनेनेति व्याकरणशब्दशास्त्र, तदवयवाः केचनोपाध्यायेन गृहीताः, ततश्चन्द्रव्याकरण सञ्जातं // 77 // अथ विवाहद्वारमाहउम्मुक्कबालभावो कमेण अह जोव्वणं अणुप्पत्तो। भोगसमत्थं णाउं अम्मापिअरो उ वीरस्स॥७८॥ (भा०) एवमुन्मुक्तो बालभावो येन स तथा, 'क्रमेण' उक्तप्रकारेण 'अर्थ' अनन्तरं यौवनमनुप्राप्तः, अत्रान्तरे भोगसमर्थ ज्ञात्वा भगवन्तं मातापितरौ तु वीरस्य // 78 // किम् ?तिहिरिक्खमि पसत्थे महन्तसामन्तकुलपसूआए / कारंति पाणिगहणं जसोअवररायकपणाए // 79 // (भा०) द्वन्द्वैकवद्भावे तिथिऋक्षे प्रशस्ते महच्च तत्सामन्तकुलं च तस्मिन् प्रसूता तया, कारयतो मातापितरौ पाणेर्ग्रहणं, कया? यशोदा चासौ वरराजकन्यका च तया, तत्र महत्सामन्तकुलप्रसूतयेत्यनेनान्वयमहत्त्वमाह, वरराजकन्ययेत्यनेन तु तत्कालराज्यसम्पयुक्ततामाह // 79 // अथापत्यद्वारमाहपंचविहे माणुस्से भोगे भुंजित्तु सह जसोआए / तेअसिरिव सुरूवं जणेइ पिअदंसणं धूअं॥८॥(भा०) पञ्चविधान् शब्दादीन् मानुष्यान् नृसत्कान् भोगान् भुक्त्वा, ततः यशोदायाः तेजसः श्रीस्तेजश्रीः तां तेजःश्रियमिव सुरूपां, अथवा तस्याः श्रियमिवेति, पाठान्तरं, जनयति प्रियदर्शनां दुहितरं 'जणिंसुवा पाठः, जनितवान् // 80 // गतमपत्यद्वारं, अत्रान्तरे भगवतः पितरौ कालगती, प्रभुरपि तीर्णप्रतिज्ञः, प्रव्रज्याग्रहणाहितमतिः नन्दिवर्द्धनपुरस्सरं खजनं पप्रच्छ, स पुनराह-भगवन् ! क्षारं क्षते मा क्षिप, कियन्तमपि कालं तिष्ठ, भगवानाह-कियन्तं ?, स्वजन आह-वर्षद्वयं, // अथापत्यद्वारमा असिरिव सुरूवं मादायाः तेजसः श्रीस्त // 268 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy