________________ आवश्यकनिर्युक्तेरव चूर्णिः अपहारद्वारम् भा०गा० 5053 // 263 // उग्गकुलभोगखत्तिअकुलेसु इक्खागनायकोरवे।हरिवंसे अविसाले आयंतितहिं पुरिससीहा ॥५०॥(भा०) उग्रकुलभोगक्षत्रियकुलेषु इक्ष्वाकुज्ञातकौरव्येषु हरिवंशे च विशाले आयान्ति-उत्पद्यन्ते इत्यर्थः, तत्रोग्रकुलादौ पुरुषसिंहास्तीर्थकरादयः॥५०॥ यस्मादेवं तस्मात्तीर्थकृद्भक्तिप्रेरितः शक्रो हरिणेगमेषिमुवाच-एष भरतक्षेत्रे चरमतीर्थकृत् प्रागु-| पात्तशेषकर्मपरिणतिवशात्तुच्छकुले जातस्तदयमितः संहृत्य क्षत्रिये स्थाप्यतामिति, स हि तदादेशात्तथैव चक्रे, भाष्यकारस्त्वमुमेवार्थमथ भणतीत्यादिना प्रतिपादयतिअह भणइ णेगमेसिं देविंदो एस इत्थ तित्थयरो। लोगुत्तमो महप्पा उववण्णो माहणकुलंमि॥५१॥ (भा०) अथ-अनन्तरं भणति 'णेगमेसिति प्राकृतशैल्या हरिणेगमेषि देवेन्द्रः एष तीर्थकरः अत्र ब्राह्मणकुले लोकोत्तमो महात्मा उत्पन्नः॥५१॥ इदं चासाधु ततश्चेदं कुरु| खत्तिअकुंडग्गामे सिद्धत्थो नाम खत्तिओ अस्थि / सिद्धत्यभारिआए साहर तिसलाइ कुञ्छिसि // 52 // (भा०) क्षत्रियकुण्डग्रामे सिद्धार्थो नाम क्षत्रियोऽस्ति, तत्र सिद्धार्थभार्यायाः संहर त्रिशलायाः कुक्षौ // 52 // बाढंति भाणिऊणं वासारत्तस्स पंचमे पक्खे / साहरइ पुव्वरत्ते हत्थुत्तर तेरसी दिवसे // 53 // (भा०) गयगाहा // 54 // (भाष्यम्)॥ एए चोद्दस सुमिणे पासइ सा माहणी पडिनियत्ते / जं रयणी अवहरिओ कुच्छीओ महायसो वीरो॥५५॥ (भाष्यम्) स हरिनैगमेषिः बाढमित्यभिधायात्यर्थ करोम्यादेशं शिरसि खाम्यादेशं इति, वर्षारात्रस्य पञ्चमे पक्षे मासद्वयेऽतिक्रान्ते // 263 //