SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव | द्वारे चूर्णिः // 262 // वक्तव्य इति समुदायार्थः॥ 458 // अवयवार्थ प्रतिद्वारं वक्ष्यति भाष्यकार एव, तत्र खप्नद्वारार्थमभिधित्सुराह खप्नापहारगये वसह सीह अभिसेोदाम ससिदिणयरं यंकुभोपउर्मसर सागर विमाणभवण रयणुच्चय सिहि"च॥४६॥भा० गजं 1 वृषभं 2 सिंह 3 अभिषेकं 4 दाम 5 शशिनं 6 दिनकरं 7 ध्वजं 8 कुम्भं 9 पद्मसरः 10 सागरं 11 विमानं भा० गा. (नभवनं) 12 रनोच्चयं 13 शिखिनं 14, अभिषेक:-श्रियो गृह्यते, दाम-पुष्पदाम रत्नविचित्रं, विमानं [च] तद्भवनं च 46-49 [विमानभवनं-] वैमानिकदेवनिवास इत्यर्थः, अथवा वैमानिकदेवेभ्यश्चयुत्वा भगवति कुक्षाववतीर्णे विमानं पश्यन्ति अधोलोकात्तु भवनं न तूभयं // 46 // एए चउदस सुमिणे पासइ सा माहणी सुहपसुत्ता। रयणि उववण्णो कुञ्छिसि महायसो वीरो॥४७॥ भा० एतांश्चतुर्दशस्वप्नान् पश्यति सा ब्राह्मणी सुखप्रसुप्ता यस्यां रजन्यामुत्पन्नः कुक्षी महायशा वीरः, पाठान्तरं 'पेच्छिआ माहणी अत्ति // 47 // अह दिवसे बासीई वसइ तहि माहणीइ कुच्छिसि / चिंतह सोहम्मवई साहरि जे जिणं कालो॥४८॥ (भा०)। अथ दिवसान व्यशीति वसति तस्या ब्राह्मण्याः कुक्षाविति / अथ एतावत्सु दिवसेष्वतिक्रान्तेषु चिन्तयति सौधर्मपतिः संहत्त, 'जे' इति निपातः पूरणार्थः, जिनं कालो वर्त्तते // 48 // Ioll // 262 // अरहंत चक्कवट्टी बलदेवा चेव वासुदेवा य। एए उत्तमपुरिसा न हु तुच्छकुलेसु जायंति / / 49 // (भा०) सुगमा, नवरं तुच्छकुलेष्वसारकुलेषु // 49 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy