SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ महावीर आवश्यकनियुक्तेरव चूर्णिः भवाः नि० गा० 440-443 // 258 // &&&& पष्टितन्त्रं जातं, तथा चाहुस्तन्मतानुसारिणः-'प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः, तस्मादपि षोडशकात्पश्चभ्यः पञ्च भूतानी'त्यादि // 439 // अथ प्रकृतं इक्खागेसु मरीई चउरासीई अ बंभलोगंमि। कोसिउ कुल्लागंमी(गेसुं) असीइमाउं च संसारे // 44 // इक्ष्वाकुषु मरीचिरासीत्, चतुरशीतिं च पूर्वलक्षाण्यायुः पालयित्वा ब्रह्मलोके देवः संवृत्तः, ततश्चायुःक्षयाच्युत्वा कोल्लाकसन्निवेशे कौशिको नाम ब्राह्मणो बभूव, तत्राप्यशीतिपूर्वलक्षाण्यायुष्कमनुपाल्य संसारे कियन्तं कालं पर्यटितः॥४४०॥ थूणाइ पूसमित्तो आउं बावत्तरं च सोहम्मे / चेइअ अग्गिजोओ चोवट्ठीसाणकप्पंमि // 441 // स्थूणायां नगर्या पुष्यमित्रो नाम ब्राह्मणः सञ्जातः, तस्यायुासप्ततिः पूर्वलक्षाण्यासीत्, परिव्राजकदर्शने च प्रव्रज्यां गृहीत्वा तां पालयित्वा कियन्तमपि कालं स्थित्वा सौधर्मेऽजघन्योत्कृष्टस्थितिः समुत्पन्नः, ततश्युत्वा चैत्यसन्निवेशेऽग्निद्योतो ब्राह्मणः सञ्जातः, तत्र चतुःषष्टिपूर्वलक्षाण्यायुष्कमासीत् , परिव्राट् जातो मृत्वा चेशानेऽजघन्योत्कृष्टस्थितिर्देवोऽभूत् // 441 // मंदिरे अग्गिभूई छप्पण्णा उ सणकुमारंमि / सेअवि भारदाओ चोआलीसं च माहिंदे // 442 // ईशानाच्युतो मन्दिरसन्निवेशेऽग्निभूतिब्राह्मणो बभूव, तत्र षट्पञ्चाशत्पूर्वलक्षाण्यायुः, मृत्वा सनत्कुमारे मध्यमस्थितिदेवः, ततश्च्युतः श्वेतव्यां नगर्या भारद्वाजो नाम ब्राह्मण उत्पन्नः, तत्र चतुश्चत्वारिंशत्पूर्वलक्षाण्यायुः परिव्राजकश्चाभवत्, मृत्वा च माहेन्द्रेऽजघन्योत्कृष्टायुर्देवः॥४४२॥ संसरिअ थावरो रायगिहे चउतीस बंभलोगंमि / छस्मुवि पारिवज्जं भमिओ तत्तो अ संसारे // 443 // 38888888882 M // 258 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy