________________ आवश्यक निर्युक्तेरव चूर्णिः // 257 // भवतैतदङ्गीकृतं, मरीचिराह-पापोऽहं, 'लोइंदिए' त्यादिविभाषा, कपिलोऽपि कर्मोदयात्साधुधानभिमुखः खल्वाह-किं मरीचि| तव दर्शने नास्त्येव धर्म इति, मरीचिरपि प्रचुरका खल्वयं न तीर्थकरोक्तं प्रतिपद्यते, वरं मे सहायः संवृत्त इति सश्चिन्त्याह वृत्तान्तं 'कविला इत्थंपित्ति अपिशब्दस्यैवकारार्थत्वान्निरुपचरितः खल्वत्रैव साधुमार्गे, 'इहइंपित्ति स्वल्पस्त्वत्रापि विद्यते // 437 // महावीरस ह्येवमाकर्ण्य तत्सकाश एव प्रवजितः, मरीचिनाप्यनेन दुर्वचनेन संसारोऽभिनिर्वर्तितः, त्रिपदीकाले च नीचैर्गोत्रं कर्म KXII भवाश्च | प्रबद्धं, अमुमेवार्थ प्रतिपादयन्नाह नि० गा. दुब्भासिएण इक्केण मरीई दुक्खसायरं पत्तो। भमिओ कोडाकोडिं सागरसरिनामघेजाणं // 438 // 438-439 दुर्भाषितेन एकेनोक्तलक्षणेन मरीचिर्दुःखसागरं प्राप्तः, भ्रान्तः कोटीनां कोटिं सागरसदृशनामधेयानां सागरोपमाणामित्यर्थः // 438 // तम्मूलं संसारो नीआगोत्तं च कासि तिवइंमि / अपडिकतो बंभे कविलो अंतद्धिओ कहए // 439 // 'तन्मूलं' दुर्भाषितमूलं संसारः सञ्जातः, स एव नीचैर्गोत्रं कृतवान् त्रिपदीकाले, चतुरशीति पूर्वलक्षाणि सर्वायुष्कमनुपाल्य दुर्भाषिताद्गर्वाच्चाप्रतिक्रान्तो ब्रह्मलोके दशसागरोपमस्थितिर्देवः सञ्जातः। कपिलोऽपि ग्रन्थार्थपरिज्ञानशून्य एव तद्दर्शितक्रियारतो विजहार, आसुरिप्रमुखान् शिष्यांश्चक्रे, तेषां स्वमाचारमात्रं दिदेश, शिष्यप्रवचनानुरागतत्परो मृत्वा ब्रह्मलोके // 257 // उत्पन्नः, अवधिना पूर्वभवं विज्ञाय चिन्तयामास-मम शिष्यो न किञ्चिद्वेत्ति, तत्तेषामु(तत्तस्यो)पदिशामि स्वमततत्त्वं, तस्मै आकाशस्थपञ्चवर्णमण्डलकस्थस्तत्त्वं जगाद, आह च-कपिलोऽन्तर्द्धितः कथितवान् , किं?, अव्यक्ताद् व्यक्तं प्रभवति, ततः * * * चक्रे, तेषां स्वमाचा 68***** तत्तेषामु(तत्तस्या व्यक्तं प्रभवति, ततः /