SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरव चूर्णिः श्रीऋषभनिर्वाणं हनु | मदादिग्रहः चैत्यस्तूपाः भा० गा. 435 // 255 // स्राकृतीः कृतवन्तः, एकां पूर्वेण तीर्थकृतः, अपरां दक्षिणेनेक्ष्वाकूणां, तृतीयामपरेण शेषाणां, ततोऽग्निकुमारा वदनैः खल्वग्निं प्रक्षिप्तवन्तः, तत एव निबन्धनाल्लोके 'अग्निमुखा वै देवाः' इति प्रसिद्धं, वायुकुमारास्तु वातं मुक्तवन्तः, मांसशोणिते च ध्यामिते सति मेघकुमाराः सुरभिणा क्षीरोदजलेन निर्वापितवन्तः, 'सकह'त्ति दंष्ट्रोच्यते, तत्र दक्षिणां दंष्ट्रां भगवतः शक्रो जग्राह, वामामीशानः, आधस्त्यदक्षिणां पुनश्चमरः, आधस्त्योत्तरां तु बलिः, शेषदेवाः शेषाङ्गानि, राजानो भस्म, शेषलोका भस्मना तिलकानि चक्रुः, 'स्तूपा जिनगृहं चेति भरतो भगवन्तमुद्दिश्य वर्द्धिक(वर्धकी रत्नेन योजनायामं त्रिगव्यूतोच्छ्रितं सिंहनिषद्यायतनं कारितवान् , निजवर्णप्रमाणयुक्ताश्चतुर्विंशति तीर्थकरप्रतिमा जीवाभिगमोक्तपरिवारयुक्ताः, तथा नवनवतिभ्रातृप्रतिमा आत्मप्रतिमां च, स्तूपशतं च, मा कश्चिदाक्रमणं करिष्यतीति, तत्रैकं भगवतोऽन्यानि भ्रातृणां, लोहमयान् यन्त्रपुरुषांस्तवारपालांश्चकार, दण्डरत्नेनाष्टापदं सर्वतश्छिन्नवान्, योजनमानान्यष्टौ पदानि कृतवान्, सगरसुतैस्तु वंशानुरागाद्यथा परिखां कृत्वा गङ्गा अवतारिता तथा ग्रन्थान्तराद् ज्ञेयं / ज्वलन्त्यां भगवच्चितायां माहनैर्देवान्ते मुहुर्मुहुरग्निं | याचमानैरभिद्रुताः सन्तस्तान् याचकानित्याहुः-अहो! याचकाः अहो ! याचकाः इति, ततो याचका रूढाः, तदग्निम-1 विध्यापितं दुरितोपशान्तिकारित्वात्स्वगृहे कुण्डेषु धृतवन्तः, तेन कारणेन ते आहिताग्नयो जाताः / चितात्रयाग्निग्रहणादग्नेस्त्रिसङ्ख्यत्वं च, तेषां चाग्नीनां परस्परतः कुण्डसंक्रान्तावयं विधिः-भगवत्सम्बन्धिभूताग्निः सर्वकुण्डेषु सञ्चरति, इक्ष्वाकुकुण्डाग्निस्तु शेषकुण्डाग्नौ च सञ्चरति, न भगवत्कुण्डाग्नौ, शेषानगारकुण्डाग्निस्तु नान्यत्र सङ्कामति // 435 // अथाभिहितद्वारगाथाया द्वारद्वयं मूलभाष्यकार आह EXAX**** // 255 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy