SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ गोत्रमदः | निर्वाणद्वारं चूर्णिः | नि० गा० 431-435 आवश्यक- (A तस्य-भरतस्य वचनं तद्वचनं श्रुत्वा, तत्र स्थाने मरीचिरिदं वक्ष्यमाणलक्षणं भणतीति योगः, कथं ?, त्रिपदीं दत्त्वा निर्युक्तेरव जा रङ्गमध्यगतमल्लवत् , तथा आस्फोटयित्वा त्रिकृत्वः-तिस्रो वाराः, किंविधः सन् ?, अभ्यधिकजातहर्षः // 430 // जइ वासुदेवु पढमो मूआइ विदेहि चक्कवहितं / चरमो तित्थराणं होउ अलं इत्ति मज्झ॥ 431 // // 254 // यदि वासुदेवः प्रथमोऽहं, मुकायां विदेहे चक्रवर्तित्वं प्राप्स्यामि, तथा चरमस्तीर्थकराणां भविष्यामि, एवं तर्हि भवतु एतावन्मम, एतावतैव कृतार्थ इत्यर्थः, अलं पर्याप्तमन्येन, पाठान्तरं वा 'अहो मए एत्ति लद्धंति // 431 // अहयं च दसाराणं पिआ य मे चक्कवहिवंसस्स / अन्जो तित्थयराणं अहो कुलं उत्तम मज्झ // 432 // अहमेव, च एवार्थः, दशाराणां प्रथमो भविष्यामीति शेषः, पिता च मे चक्रवर्तिवंशस्य प्रथमः, 'आर्यकः' पितामहः स तीर्थकराणां प्रथमः, यत एवमतोऽहो-विस्मये कुलमुत्तमं मम // 432 // एवं पृच्छाद्वारं गतं, अथ निर्वाणद्वारमाहअह भगवं भवमहणो पुवाणामणूणगं सयसहस्सं / अणुपुव्वि विहरिऊणं पत्तो अट्ठावयं सेलं // 433 // अथ भगवान् भवमथनः पूर्वाणामन्यून शतसहस्रमानुपूर्व्या विहृत्य प्राप्तोऽष्टापदं शैलं // 433 // अट्ठावयंमि सेले चउदसभत्तेण सो महरिसीणं / दसहि सहस्सेहि समं निवाणमणुत्तरं पत्तो॥ 434 // अष्टापदे शैले चतुर्दशभक्तेन सह महापर्षीणां दशभिः सहस्रः समं निर्वाणमनुत्तरं प्राप्तः॥४३४॥ निव्वाणं चिइगागिई जिणस्स इक्खाग सेसयाणं च / सकहा थूभ जिर्णहरे जायेंग तेाँहिअग्गित्ति // 435 // ['निर्वाणमिति' भगवान् दशसहस्रपरिवारो निर्वाणं प्राप्तः] 'चितिकाकृति'रिति देवास्तिनश्चिता वृत्तव्यस्रचतुर REEEEEEEEEEEEEEEKS // 254 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy