SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव चूर्णिः // 253 // भरतस्तुतिः गोत्रमदश्च नि० गा० 426-430 वन्दिष्यति इत्यभिवन्दको याति, पाठान्तरं वा 'मरीइमभिवंदिउंति अभिवन्दनायेत्यर्थः॥ 425 // सो विणएण उवगओ काऊण पयाहिणं च तिक्खुत्तो। वंदइ अभित्थुणंतो इमाहि महुराहि वग्गूहिं॥४२६॥ स भरतः विनयेन-करणभूतेन मरीचिसकाशमुपागतः सन् कृत्वा प्रदक्षिणं त्रिकृत्वः, तिम्रो वारा इत्यर्थः, वन्दतेऽभिष्टुवन्नेताभिर्मधुराभिर्वाग्भिः // 426 // लाहा हु ते सुलद्धा जंसि तुमं धम्मचक्कवट्टीणं / होहिसि दसचउदसमो अपच्छिमो वीरनामुत्ति // 427 // 'लाभा' अभ्युदयप्राप्तिविशेषाः, हुरेवार्थः तस्य च व्यवहितः सम्बन्धः, ते तव सुलब्धा एव, यस्मात्त्वं धर्मचक्रवर्तिनां भविष्यसि दशचतुर्दशः, चतुर्विंशतितम इत्यर्थः, अपश्चिमो वीरनामेति // 427 // 'आइगरु०' (423) पूर्ववत् , भावितीर्थकरभक्त्यैव वन्दनायोद्यतो भरत आह-. णावि अ पारिवजं वदामि अहं इमं व ते जम्मं / जं होहिसि तित्थयरो अपच्छिमो तेण वंदामि // 428 // नापि च परिव्राजामिदं पारिवाजं वन्दाम्यहं इदं च ते जन्म किन्तु यद्भविष्यसि तीर्थकरोडपश्चिमस्तेन वन्दामि // 428 // एवण्हं थोऊणं काऊणं पयाहिणं च तिक्खुत्तो। आपुच्छिऊण पिअरं विणीअनयरिं अह पविट्ठो // 429 // एवं स्तुत्वा 'ह'मिति निपातः पूरणार्थः, कृत्वा प्रदक्षिणां च त्रिकृत्वः, आपृच्छय पितरमृषभं विनीतनगरीमयोध्यां, अथ अनन्तरं प्रविष्टो भरतः॥४२९ // अत्रान्तरे तव्वयणं सोऊणं तिवई आप्फोडिऊण तिक्खुत्तो। अन्भहिअजायहरिसो तत्थ मरीई इमं भणइ // 430 // XXXXXXXXXXXXXX* // 253 // आ०चू०२२||
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy