________________ समव आवश्यकनियुक्तेरवचूर्णिः सरणादिवक्तव्यता // 236 // दहमपि स्वावग्रहमनुजानामीत्येतावतापि नः कृतार्थता भवतु, भगवत्समीपेऽनुज्ञातोऽवग्रहः / ततो भरतेन देवलोकनिवासिरूपपृच्छायां कृतायामिन्द्रेणाङ्गुलिदर्शिता, दृष्ट्वा च तां भरतोऽजीव मुमुदे, शक्राङ्गुली स्थापयित्वाऽष्टाह्निकां महिमां चक्रे / ततः प्रभृति ध्वजोत्सवः प्रवृत्तः, 'सक्कत्ति भरतेन किमनेनाहारेण कार्यमिति पृष्टः शक्रोऽभिहितवान्-त्वदधिकेभ्यो दीयतामिति, पर्यालोचयता ज्ञातं श्रावका अधिकास्तेभ्यो दत्तं, उक्ताश्चैते-भवद्भिः प्रतिदिनं मदीयं भोक्तव्यं, कृष्यादि च न कार्य, स्वाध्यायपरैरासितव्यं, भुक्ते च वक्तव्यं 'जेआ वड्डईत्ति जितो भवान् वर्द्धते भयं तस्मान्मा हनेति, ते तथैव कृतवन्तः, भरतश्च रतिसागरावगाढत्वात्तच्छब्दाकर्णनोत्तरकालमेव केनाहं जित इति ?, आः ज्ञातं कषायैस्तेभ्य एव वर्द्धते भयमित्यालोचनापूर्वक संवेगं यातवान् / अत्रान्तरे लोकबाहुल्यात्सूपकाराः पाकं कर्तुमशक्नुवन्तो भरताय निवेदितवन्तः-नेह ज्ञायते कः श्रावकः को वा नेति, लोकस्य प्रचुरत्वात् , आह भरतः-पृच्छापूर्वकं देयं, ततस्तान् पृष्टवन्तस्ते-को भवान् ?, श्रावकः, कति व्रतानि !, स आहश्रावकाणां न सन्ति व्रतानि, किन्त्वस्माकं पञ्चाणुव्रतानि सप्त शिक्षाव्रतानि, ये एवम्भूतास्ते राज्ञो निवेदिताः, स च काकिणीरत्नेन लाञ्छनं-चिह्नं कृतवान् त्रिरेखां, पुनः षण्मासेन ये योग्या भवन्ति तानपि लामिछतवानेवं ब्राह्मणाः सञ्जाताः, ते च स्वसुतान् साधुभ्यो दत्तवन्तस्ते च प्रव्रज्यां चक्रुः, परीषहभीरवस्तु श्रावका आसन् , इयं च भरतराज्यस्थितिः। 'अणुसज्जणा अट्ठत्ति अष्टौ पुरुषान् यावदयं धर्मः प्रवृत्तः, अष्टौ वा तीर्थकरान् यावत्तत ऊर्द्ध मिथ्यात्वमुपगताः / आदित्ययशसस्तु काकिणीरत्नं नासीदिति सुवर्णमयानि यज्ञोपवीतानि कृतवान् , महायशःप्रभृतयस्तु केचन रूप्यमयानि केचन पट्टसूत्रमयानीत्येवं यज्ञोपवीतप्रसिद्धिः॥ 362 // सुगमा // 363 // RRORRRRRRRRRRRC. // 236 //