SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरव चूर्णिः मरीचेधर्मकथनं समवसरणादिवक्तव्यताच नि० गा० 360-363 // 235 // अह तं पागडरूवं दटुं पुच्छेइ बहुजणो धम्मं / कहइ जईणं तो सो विआलणे तस्स परिकहणा // 360 // ____ अथ तं प्रकटरूपं विजातीयत्वात् दृष्ट्वा पृच्छति बहुजनः धर्म, कथयति यतीनां सम्बन्धिभूतं क्षान्त्यादिलक्षणं ततोऽ- | साविति, लोका भणन्ति-यद्ययं श्रेष्ठो भवता किं नाङ्गीकृत इति विचारणे, तस्य परि-समन्तात् कथना परिकथना-'श्रमणास्त्रिदण्डविरता' इत्यादि, पृच्छतीति त्रिकालगोचरसूत्रप्रदर्शनार्थत्वादेवं निर्देशः, पाठान्तरं वा 'अह तं पागडरूवं दहूं पुच्छिंसु बहुजणो धम्मं / कहती सुजईणं सो विआलणे तस्स परिकहणा' // 360 // धम्मकहाअक्खित्ते उवहिए देइ भगवओ सीसे / गामनगराइआई विहरइ सो सामिणा सद्धिं // 361 // धर्मकथाक्षिप्तान् उपस्थितान् ददाति भगवतः शिष्यान् , ग्रामनगरादीन् विहरति स स्वामिना सार्द्धम् // 361 // समुसरण भत्त उग्गह अंगुलि झय सक्क सावया अहिआ। जेआ वड्डइ कागिणिलंछण अणुसज्जणा अह॥ 362 // राया आइच्चजसो महाजसे अइबले अ बलभद्दे / बलविरिए कत्तविरिए जलविरिए दंडविरिए य // 363 // समवसरणं भगवतोऽष्टापदे खल्वासीत् , भक्तं भरतेनानीतं पञ्चभिः शकटैः तदग्रहणोन्माथिते सति भरते देवेशो भगवन्तमवग्रहं पृष्टवान् , कतिविधोऽवग्रहः?, भगवानाह-पञ्चविधः, देवेन्द्रावग्रहः १,राजावग्रहः 2, गृहपत्यवग्रहः 3, सागारिकावग्रहः 4, साधर्मिकावग्रहः 5, तत्र राजा भरताधिपः, गृहपतिर्माण्डलिको राजा, सागारिकः-शय्यातरः, साधर्मिकः संयतः, | एषां चोत्तरोत्तरेण पूर्वः पूर्वो बाधितो द्रष्टव्यः यथा-राजावग्रहेण देवेन्द्रावग्रहो बाधित इत्यादि प्ररूपिते देवराडाह-भगवन् ! ये एते श्रमणा मदीयावग्रहे विहरन्ति तेषां मयावग्रहोऽनुज्ञात इत्येवमभिधायाभिवन्द्य च भगवन्तं तस्थौ, भरतोऽप्यचिन्तय // 235 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy