SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ का आवश्यकनियुक्तेरव- मरीचेः [पारिव्रज्य चूर्णिः // 234 // नि० गा. // 357-359 व्यपगतो मोहो येषां ते तथा श्रमणाः, अहं तु नेत्थमतो मोहाच्छादितत्य च्छत्रकं भवतु, अनुपानत्काश्च श्रमणाः, मम चोपानही भवतः॥ 356 // सुकंबरा य समणा निरंबरा मज्झ धाउरत्ताई। हंतु इमे वत्थाई अरिहो मि कसायकलुसमई // 37 // शुक्लान्यम्बराणि येषां ते शुक्लाम्बराः श्रमणाः, निरम्बरा-जिनकल्पिकादयः, एते श्रमणा इत्यनेन तत्कालोत्पन्नता|पसश्रमणव्युदासः, धातुरक्तानि भवन्तु मम वस्त्राणि, अ)ऽस्मि-योग्योऽस्मि तेषामेव, कषायैः कलुषा मतिर्यस्य सोऽहं कायकलुपमतिः // 357 // वजंतऽवजभीरु बहुजीवसमाउलं जलारंभ। होउ मम परिमिएणं जलेण पहाणं च पिअणं च // 358 // , वर्जयन्त्यवद्यभीरवो बहुजीवसमाकुलं.जलारम्भ, तत्रैव वनस्पतेरवस्थानात् अवयं-पापं, अहं तु नेत्थमतो भवतु मम परिमितेन जलेन स्नानं च पानं च // 358 // एवं सो रुइअमई निअगमइविगप्पिअं इमं लिंगं / तद्धितहेउसुजुत्तं पारिव्वजं पवत्तेइ // 359 // स्थूलमृषावादादिनिवृत्तः, एवमसौ रुचिता मतिर्यस्य स रुचितमतिः, निजमत्या विकल्पितं निजमतिविकल्पितं, इदं लिङ्गं, किंविशिष्टं ?, तस्य हितास्तद्धितास्ते च(श्च) ते हेतवश्च, तैः सुष्टु युक्तं-श्लिष्टमित्यर्थः, परिव्राजामिदं पारिबाज(अन्य) प्रवर्तयति, शास्त्रकारवचनत्वा(ना)दर्तमाननिर्देशोऽप्यविरुद्ध एव, पाठान्तरं वा 'पारिवजं तओ कासी' ति पारिवाजं सता कृतवान् // 359 // भगवता च सह विजहार तं च साधुमध्ये विजातीयं दृष्ट्वा कौतुकाल्लोकः पृष्टवान् , तथा चाह 234 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy