SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव चूर्णिः // 237 // दानादिद्वाराणि नि० गा. 364-366 एएहिं अद्धभरहं सयलं भुत्तं सिरेण धरिओ अ। पवरो जिणिंदमउडो सेसेहिं न चाइओ वोडें // 364 // एतैरर्द्ध भरतं सकलं भुक्तं, शिरसा धृतश्च प्रवरो जिनेन्द्रमुकुटो देवेन्द्रोपनीतः, शेषैर्नरपतिभिन शकितो वोढुं, महाप्रमाणत्वात् // 364 // अस्सावगपडिसेहो छढे छठे अ मासि अणुओगो। कालेण य मिच्छत्तं जिणंतरे साहवोच्छेओ॥ 365 // अश्रावकाणां प्रतिषेधः कृतः, ऊर्द्धमपि षष्ठे षष्ठे मासेऽनुयोगः-परीक्षा बभूव, कालेन गच्छता मिथ्यात्वमुपगताः, कदा ?, नवमजिनान्तरे किमिति ?, यतस्तत्र साधुव्यवच्छेद आसीत् // 365 // अथोक्तानुक्तार्थप्रतिपादनाय सहगाथामाहदाणं च माहणाणं वेए कासी अ पुच्छ निवाणं / कुंडा थूभ जिणहरे कविलो भरहस्स दिक्खा य // 366 // / (मूलदारगाहा) दानं च माहनानां लोको दातुं प्रवृत्तः, भरतपूजितत्वात् , आर्यान् वेदान् कृतवांश्च भरत एव, तत्स्वाध्यायनिमित्तं, तीर्थकरस्तुतिरूपान् श्रावकधर्मप्रतिपादकांश्च, अनार्यास्तु पश्चात्सुलसयाज्ञवलकादिभिः कृताः, 'पुच्छ' त्ति भरतो भगवन्तमष्टापदगतमेव पृष्टवान्-यागुभूता यूयमेवंविधास्तीर्थकृतः कियन्तः खल्विह भविष्यन्तीत्यादि, भगवानष्टापदे निर्वाणं प्राप्तः, देवेन्द्रैरपि कुण्डानि कृतानि स्तूपाश्च, जिनगृहं भरतश्चकार, कपिलो मरीचिसकाशे निष्क्रान्तः, भरतस्य दीक्षा प्रवृत्तेति समु| दायार्थः॥ 366 // अवयवार्थ उच्यते-आद्यावयवद्वयं व्याख्यातमेव, पृच्छावयवार्थमाहपुणरवि असमोसरणे पुच्छीअजिणं तु चक्किणो भरहे।अप्पुट्ठोअदसारे तित्थयरोको इहंभरहे?॥३६७॥ (मूलदार०) 28.XXXXXXXXXXXXX // 237 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy