SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ मरीचे आवश्यकनियुक्तेरव चूर्णिः पारिव्रज कल्पना नि० गा. 350-302 // 2 // क्षेपे ज्ञानमुत्पन्नं // 34 // उत्पन्नज्ञानरत्नस्तीर्णप्रतिज्ञो जिनस्य पादमूले केवलिपर्षदं गत्वा तीर्थ नत्वा आसीनः॥३५॥ अत्रान्तरेकृत्वा एकच्छत्रं भुवमिति शेषः, भरतोऽपि च भुङ्क्ते विपुलभोगान् , मरीचिरपि स्वामिपार्थे विहरति तपःसंयमसमग्रः॥३६॥ स च सामायिकादिकमेकादशमङ्गं यावत् उद्युक्तः क्रियायां भक्तिगतो भगवति श्रुते वा अधीतवान् स गुरुसकाशे // 37 // अह अण्णया कयाई गिम्हे उण्हेण परिगयसरीरो। अण्हाणएण चइओ इमं कुलिंग विचिंतेह // 350 // अथेत्यानन्तर्ये कदाचिद्-एकस्मिन् काले ग्रीष्मे उष्णेन परिगतशरीरः अस्नानेनेति-अस्नानपरीषहेण त्याजितः संयमात् | एतत्कुलिङ्गं-वक्ष्यमाणं विचिन्तयति // 350 // मेरुगिरीसमभारे न हुमि समत्थो मुहुत्तमवि वोढुं / सामण्णए गुणे गुणरहिओ संसारमणुकंखी // 351 // मेरुगिरिसमो भारो येषां ते तथाविधास्तान्नैव समर्थो मुहूर्तमपि वोढुं, श्रमणानामेते श्रामणाः, के ते ?-गुणाः-विशिष्टक्षान्त्यादयस्तान् , कुतो ?, यतो धृत्यादिगुणरहितोऽहं संसारानुकासीति // 351 // किं मम युज्यते ?, गृहस्थत्वं तावदनुचितं, श्रमणगुणानुपालनमप्यशक्यंएवमणुचिंतंतस्स तस्स निअगा मई समुप्पण्णा। लद्धो मए उवाओ जाया मे सासया बुद्धी॥ 352 // ‘एवं'मुक्तेन प्रकारेणानुचिन्तयतस्तस्य निजा मतिः समुत्पन्नाः, स ह्येवं चिन्तयामास-लब्धो मया वर्तमानकालोचितः खलूपायो, जाता मम शाश्वती बुद्धिः, शाश्वतेत्याकालिकी, प्रायो निरवद्यजीविकाहेतुत्वात् // 352 // यदुक्तमिदं कुलिङ्गमचिन्तयत्तदाह // 232 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy