SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरव चूर्णिः // 231 // |चिंतेइ य सो मज्झं सहोअरा पुव्वदिक्खिया नाणी / अहयं केवलिहोउं वचहामि ठिओ पडिमं // 2 // (प्र.) भरतसन्देशाकर्णने सति बाहुबलिनः कोपकरणं, तन्निवेदन दूतेन कृतं भरताय, युद्धे जीयमानेन किमयं चक्रवर्ती न त्वहं इति चिन्तयतो देवता आगता, त्वं चक्रीति कथनं, स्मृतचक्रे आयाते, बाहुबलिनाऽचिन्ति-अलं मे राज्येनेति, नाऽधर्मेण युद्ध्यामीति, दीक्षा तेन गृहीता, अनुत्पन्नज्ञानः कथमहं ज्यायान् कनीयसो द्रक्ष्यामीत्यभिसन्धानात्प्रतिमा-कायोत्सर्गः कृतः प्रतिज्ञा च कृता-न इतोऽनुत्पन्नज्ञानो यास्यामीति नियुक्तिगाथार्थः॥ 349 // इयं भाष्यगाथा व्याख्यातायेतनाप्येका तथैव, तयोर्भरतबाहुबलिनोः प्रथमं दृष्टियुद्धमभूत् , पुनर्वाग्युद्धं, तथैव बाहुभ्यां मुष्टिभिश्च दण्डैश्च, सर्वत्रापि-सर्वेषु युद्धेषु जीयते, भरतः // 32 // स एवं जीयमानो विधुरोऽथ नरपतिर्विचिन्तितवान्-किमेष चक्रवती ? यथेदानी दुर्बलोऽहमिति // 33 // [प्रक्षिप्त ] गाथाद्वयमन्यकर्तृकमव्याख्यातं च // 1-2 // संवच्छरेण धूअं अमूढलक्खो उ पेसए अरिहा / हत्थीओ ओयरत्ति अ वुत्ते चिंता पए नाणं // 34 // उप्पण्णनाणरयणो तिण्णपइण्णो जिणस्स पामूले। गंतुं तित्थं नमिउं केवलिपरिसाइ आसीणो // 35 // काऊण एगछत्तं भरहोऽवि अ भुंजए विउलभोए। मरिईवि सामिपासे विहरइ तवसंजमसमग्गो // 36 // सामाइअमाईअं इक्कारसमाउ जाव अंगाउ / उज्जुत्तो भत्तिगतो अहिजिओ सो गुरुसगासे // 37 // (भाष्यम्) ['संव०'] इत्यादिगाथाचतुष्टयं भाष्यगं व्याख्यातं, कायोत्सर्गावस्थिते भगवति बाहुबलिनि संवत्सरेण, 'धूअंति दुहितरममूढलक्षस्तु प्रेषितवानहन्नादितीर्थकरः, 'हस्तिनः अवतरत' इति चोक्ने चिन्ता तस्य जाता, यामीति सम्प्रधार्य 'पदे' इति पदो बाहुबलिनः केवलज्ञानं मरीचेः भगवत्पावे विहरणं अध्ययनं च भा० गा० 34-37 // 231 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy