________________ आवश्यक नियुक्तेरव चूर्णिः // 228 // केवलो. त्पत्तिः चक्रोत्पत्तिश्च नि० गा० 339342 छउमत्थप्परिआओ, वाससहस्सं तओ पुरिमताले / णग्गोहस्स य हेट्ठा, उप्पण्णं केवलं नाणं // 339 // सुगमे 'उसभसिरी'त्ति श्रीऋषभः अग्र्या-प्रधाना निर्वाणप्राप्त्या भूमिरठ्यभूमिः // 338 // 339 // फग्गुणबहुले एक्कारसीइ अह अट्ठमेण भत्तेणं / उप्पण्णंमि अणंते, महत्वया पंच पण्णवए // 340 // सुगमे // 340 // महाव्रतानि पञ्च प्रज्ञापयतीत्युक्तं, तानि च त्रिदशकृतसमवसरणावस्थित एव, तथा चाहउप्पण्णंमि अणंते, नाणे जरमरण विप्पमुक्कस्स / तो देवदाणविंदा, करिंति महिमं जिणिंदस्स // 341 // उत्पन्ने-घातिकर्मचतुष्टयक्षयात्सञ्जातेऽनन्ते ज्ञाने, केवले इत्यर्थः, जरामरणाभ्यां विप्रमुक्तवद्विप्रमुक्तस्तस्य, ततो देवदानवेन्द्राः कुर्वन्ति महिमां-ज्ञानपूजां जिनेन्द्रस्य, देवेन्द्रग्रहणाद्वैमानिकज्योतिष्कपरिग्रहः, दानवेन्द्रग्रहणाच्च भवनवासिव्यन्तरग्रहणं, सर्वतीर्थकृतां च देवा अवस्थितानि नखलोमानि कुर्वन्ति // 341 // अथोक्तानुक्तार्थसङ्ग्रहगाथामाह उजाणपुरिमताले, पुरी[इ] विणीयाइ जत्थ नाणवरं / चक्कुप्पाया य भरहे निवेअणं चेव दोण्हंपि // 342 // | आउहवरसालाए, उप्पण्णं चक्करयण भरहस्स / जक्खसहस्सपरिवुडं, सबरयणामयं चक्कं // 1 // (प्र. अव्या.) उद्यानं च तत्पुरिमतालं च, अत्यासन्नत्वाद्विनीतायाः पुर्या उद्यानस्थानीयं पुरिमतालनगरं सम्प्राप्तः, तत्रेशानस्थशकट| मुखोद्याने न्यग्रोधपादपस्याधस्ताद्भगवत उत्पन्नं ज्ञानवरं केवलं, तस्मिन्नेवाहनि भरतनृपतेरायुधशालायां चक्रोत्पादश्च बभूव / भरताय निवेदनं च द्वयोरपि-ज्ञानचक्रयोस्तन्नियुक्तपुरुषैः कृतं // 342 // इयं गाथाऽन्यकर्तृकी अव्याख्याता च // 1 // अथ भरतश्चिन्तयामास-पूजा तावद् द्वयोरपि कार्या, कस्य प्रथमं कर्तुं युज्यते?, तत्र करयण भरहस्सातायाः पुर्या उद्यानस्थानीयं भगतनृपतरायुधशालायां . // 228 //