________________ बावश्यकत्वात् कन्याभिर्निमच्यते वस्त्राभरणासनैश्च // 318 // अथ कियता कालेन भिक्षा लब्धेत्याह ऋषभदेवनिर्युक्तेरवसंवच्छरेण भिक्खा, लद्धा उसमेण लोगनाहेण / सेसेहि बीयदिवसे, लद्धाओ पढमभिक्खाओ॥३१९॥ पारणकं चूर्णिः संवत्सरेण भिक्षा लब्धा ऋपमेन लोकनाथेन, शेषैः-अजितादिभिर्द्वितीयदिने लब्धा प्रथमभिक्षा // 319 // अथ यद्यस्य | निगा पारणकमासीत्तदाह 319. // 224 // उसभस्स उ पारणए, इक्खुरसो आसि लोगनाहस्स / सेसाणं परमण्णं, अमयरसरसोवमं आसी // 320 // 322 ऋषभस्य विक्षुरसः प्रथमपारणके आसीत् लोकनाथस्य, शेषाणामजितादीनां परमान्न-पायसं, किंविशिष्टं ?, अमृतरसवत् रसोपमा यस्य तदमृतरसरसोपममासीत् // 320 // तीर्थकृतां प्रथमपारणके यद्वृत्तं तदाह- घुटुं च अहोदाणं, दिव्वाणि अ आहयाणि तूराणि / देवा य संनिवइआ, वसुहारा चेव बुट्ठा य // 321 // देवैराकाशस्थितैर्घष्टं यथा-अहोदानं अहोदानं, अहो विस्मये, एवं दीयते, दिव्यानि तुराणि त्रिदशैराहतानि, देवाश्च PO सन्निपतितास्तदैव, वसुधारानिपातार्थमाकाशं जृम्भका देवाः समागताः, वसुधारा चैव वृष्टा, द्रव्यदृष्टिरभूदित्यर्थः // 321 // अथ [ यत्र ] यथा [च] आदितीर्थकरस्य पारणकमासीत्तदाहगयउर सिजंसिक्खुरसदाण वसुहार पीढ गुरुपूआ। तक्खसिलायलगमणं, बाहुबलिनिवेअणं चेव // 322 // // 224 // गजपुरं नगरमासीत् , तत्र बाहुबलिसूनुसोमप्रभराज्ञः पुत्रः श्रेयांसः, तेनेचरसदानं भगवते दत्तं, तत्रार्द्धत्रयोदशहिरण्यकोटीपरिमाणा वसुधारा निपतिता, 'पीढ'मिति यत्र भगवता पारितं तत्र तत्पादयोर्मा कश्चिदाक्रमणं काषींदिति श्रेयांसेन भक्त्या XXX*********