SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव चूर्णिः नमिविनम्योरधिकार:नि गा०३१७ // 223 // पृष्टोऽभवकिमस्माभिः कर्त्तव्यं किं वा नेति ततः शोभनं भवेत्, इदानीं त्वेतावद्युज्यते-भरतलज्जया गृहगमनमयुक्तं, आहारमन्तरेण चासितुं न शक्यते, ततो वनवासो नः श्रेयान् , तत्रोपवासरताः परिशटितपरिणतपत्राद्युपभोगिनो भगवन्तमेव | ध्यायन्तस्तिष्ठाम इत्येवं सम्प्रधार्य सर्वसम्मतेनैव गङ्गानदीदक्षिणकूले रम्येषु वनेषु वल्कलचीवरधारिणः वनमध्ये तापसा जाता। तयोश्च कच्छमहाकच्छयोः सुतौ नमिविनमी पित्रनुरागात्ताभ्यां सह विहृतवन्तौ, तौ च वनाश्रयकाले ताभ्यामुक्तौ-दारुणः खलु इदानीमस्माभिर्वनवासविधिरङ्गीकृतस्तद्यात यूयं स्वगृहाणि यदि वा भगवन्तमेवोपसर्पत, स चानुकम्पयाऽभिलषितफलदो भविष्यति, तावपि च पित्रोः प्रणामं कृत्वा पित्रादेशं तथैव कृतवन्तौ, भगवत्समीपमागत्य प्रतिमास्थिते भगवति जलाशयेभ्यो नलिनीपत्रेषूदकमानीय सर्वतः प्रवर्षणं कृत्वा आजानूच्छ्यमानं सुगन्धिकुसुमप्रकरं कृत्वा अवनतोत्तमाङ्गो क्षितिनिहितजानुकरतलौ प्रतिदिवसमुभय (सं त्रि) सन्ध्यं राज्यसंविभागप्रदानेन विज्ञप्य पुनस्तदुभयपाचे खड्गव्यग्रहस्तौ तस्थतुः॥३१॥ तथा चाह नियुक्तिकारः नमिविनमीणं जायण, नागिंदो विजदाण वेअड्डे / उत्तरदाहिणसेढी, सट्ठीपण्णासनगराई // 317 // / नमिविनम्योर्याचना, नागेन्द्रो भगवद्वन्दनायागतः, तेन पठितसिद्धाष्टचत्वारिंशत्सहस्रविद्यादानमनुष्ठितं, वैताब्ये उत्तरदक्षिणश्रेण्योर्यथाक्रम षष्टिः पञ्चाशच्च नगराणि निवेशितानि, भावार्थः कथानकादवसेयः॥ 37 // भगवं अदीणमणसो, संवच्छरमणसिओ विहरमाणो / कण्णाहि निमंतिजइ, वत्थाभरणासणेहिं च // 318 // भगवानप्यदीनमनाः-निष्पकम्पचित्तः संवत्सरं-वर्षमनशितो निराहारो विहरन्, भिक्षाप्रदानानभिज्ञेन लोकेनाभ्यर्हित // 223 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy