SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ बावश्यकनियुक्तरव चूर्णिः SEX कच्छादीनां दीक्षा ताप| सता च. नि०मा० // 222 // 316 भा० गा० 31 I चउरो साहस्सीओ, लोअं काऊण अप्पणा चेव / जं एस जहा काही, तं तह अम्हेऽवि काहामो // 315 // चत्वारि सहस्राणि, सूत्रे स्त्रीत्वं प्राकृतत्वात् लोचमात्मनैव पञ्चमुष्टिकं लोचं कृत्वा इत्थं प्रतिज्ञां कृतवन्तः-यक्रियानुष्ठानमेष भगवान् यथा-येन प्रकारेण करिष्यति तत्तथा वयमपि करिष्यामः, भगवानपि भुवनगुरुत्वात् स्वयमेव सामायिक प्रतिपद्य विजहार // 315 // उसभो वरवसभगइ, चित्तूणमभिग्गहं परमघोरं / वोसट्टचत्तदेहो, विहरइ गामाणुगामं तु // 316 // ऋषभो वृषभसमागतिः गृहीत्वाऽभिग्रहं परमघोरं, परमः परमसुखहेतुभूतत्वात् , घोरः प्राकृतपुरुषैः कर्तुमशक्यत्वात् , व्युत्सृष्टत्यक्तदेहो विहरति ग्रामानुग्रामं तु, व्युत्सृष्टो निष्पतिकर्मशरीरतया, त्यक्तः खलु दिव्याधुपसर्गसहिष्णुतया, भगवानपि तैरात्मीयैः परिवृतो विजहार, न च तदा अद्यापि भिक्षादानं प्रवर्तते, लोकस्य परिपूर्णत्वादर्थ्यभावाच्च // 316 // तथा चाह मूलभाष्यकार: णवि ताव जणो जाणइ का भिक्खा? केरिसा व भिक्खयरा / ते भिक्खमलभमाणा, वणमझे तावसा जाया // 31 // (भाष्यम्) नापि तावजनो जानाति यथा-का भिक्षा ? कीदृशा वा भिक्षाचराः इत्यतस्ते भगवत्परिवारभूता भिक्षामलभमानाः क्षुत्परीषहार्ताः भगवतो मौनव्रतावस्थितादुपदेशमनाकर्णयन्तः कच्छमहाकच्छावेवमुक्तवन्तः-अस्माकमनाथानां भवन्तौ नेतारौ अतः कियन्तं कालमस्माभिः क्षुत्पिपासोपगतैरासितव्यं, तावाहतुः वयमपि तावन्न विद्मः, यदि भगवाननागतमेव // 222 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy