________________ KE जिनपारण कानां स्थानानि नि० गा. 323 325 आवश्यक- RA रत्नमयं पीठं कारितं, गुरुपूजेति-तदर्चनं कृतवान्, कालेन लोकैस्तदादित्यमण्डलं कृतं, भगवतस्तक्षशिलातले गमनं बभूव, नियुक्तेरव- तत्प्रवृत्तिनियुक्तपुरुषैस्तु बाहुबलिने निवेदनं कृतं, एतच्चाग्रे भावयिष्यते // 322 // शेषतीर्थकराणामपि येषु स्थानेषु प्रथम पारणकान्यासंस्तान्याह॥२२५॥ हत्थिणउरं अओझा, सावत्थी तहय चेव साके। विजयपुर बंभथलयं, पाडलिसंड पउमसंडं // 323 // ऋषभस्य प्रथमभिक्षास्थानं हस्तिनागपुरं 1, एवमजितादीनां यथाक्रमं अयोध्या २,श्रावस्ती 3, साकेतं 4, विजयपुरं 5, ब्रह्मस्थलं 6, पाटलिखण्डं 7, पद्मखण्डं 8 // 323 // सेयपुरं रिट्ठपुरं, सिद्धत्थपुरं महापुरं चेव / धण्णकड वद्धमाणं, सोमणसं मंदिरं चेव // 324 // श्रि(श्रेयःपुरं 9, रिष्ठपुरं 10, सिद्धार्थपुरं 11, महापुरं 12, धान्यकरं 13, वर्द्धमानं 14, सौमनसं 15, मन्दिरपुरं 16 // 324 // चक्कपुरं रायपुरं, मिहिला रायगिहमेव बोद्धव्वं / वीरपुरं बारवई, कोअगडं कोल्लयग्गामो // 325 // चक्रपुरं 17, राजपुरं 18, मिथिला 19, राजगृहं 20, वीरपुरं 21, द्वारावती 22, कोव(प)कडं 23, कुल्लक(कोल्लाक)ग्रामः // 325 // एएसु पढमभिक्खा, लद्धाओ जिणवरेहि सवेहिं / दिण्णाउ जेहि पढम, तेसिं नामाणि वोच्छामि // 326 // एतेषु स्थानेषु प्रथमभिक्षा लब्धा यथाक्रम सर्जिनैः, यैः प्रथमं भिक्षा दत्ता तेषां नामानि यथाक्रमं वक्ष्ये // 326 // REERAKAR 333333333 225 //