SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ यावश्यक नियुक्तेरक चूर्णिः // 218 // holl शेषाणां-शीतलादीनां पर्यायः पूर्व कुमारवासेन सह भणितः, प्रत्येकमपि च, किमर्थमुभयथा भणित इत्याह-शिष्याणा- तीर्थकमनुग्रहाय मन्दमतीनां बुद्धौ सम्यग् यथा प्रतिस्फलति // 301 // राणां सर्वाछउमत्थकालमित्तो, सोहेउं सेसओ उ जिणकालो। सव्वाउअंपि इत्तो, उसभाईणं निसामेह // 302 // / युष्कम् नि० यथोदितात् श्रामण्यकालात् छद्मस्थकालमात्रं प्रागुक्तस्वरूपं शोधयित्वा शेषो यः श्रामण्यकालः स ऋषभादीनां गा० ३०२जिनकालोऽवसातव्यः, टिप्पनककार एवमाख्यत्-'छद्मस्थकालं इत्तो सोहे'ति एतस्मात् स्थानद्वयोक्तदीक्षाकालाच्छोधयित्वा 305 शेषकस्तूद्धरितो जिनकालो विज्ञेयः, सर्वायुष्कमपि ऋषभादीनामित ऊर्ध्वं मम कथयतो निशामयत यूयं // 302 // एतदेवाह चउरासीह बिसत्तरि सही पण्णासमेव लक्खाई। चत्ता तीसा वीसा, दस दो एगं च पुव्वाणं // 303 // इह गाथापर्यन्ते पूर्वाणामित्युक्तं, गाथाद्यार्द्धपर्यन्ते च लक्षाणीत्युक्तं ततश्चेत्थं सम्बन्धो द्रष्टव्यः, पूर्वाणां लक्षाणि चतुरशीतिः ऋषभस्य 1, एवं द्विसप्ततिः पूर्वलक्षाणि 2, षष्टिः पूर्वलक्षाणि 3, पञ्चाशत्पूर्वलक्षाणि 4, चत्वारिंशत् पूर्वलक्षाणि 5, त्रिंशत्पूर्वलक्षाणि 6, विंशतिः पूर्वलक्षाणि 7, दश पूर्वलक्षाणि 8, द्वे पूर्वलक्षे 9, एकं पूर्वलक्षं 10 // 303 // चउरासीई बावत्तरी अ सट्ठी अ होइ वासाणं / तीसा य दस य एगं च एवमेए सयसहस्सा // 304 // इहापि सम्बन्धः पूर्ववत् , चतुरशीतिवर्षलक्षाणि 11, द्विसप्ततिवर्षलक्षाणि 12, षष्टिवर्षलक्षाणि 13, त्रिंशद्वर्षलक्षाणि // 218 // 14, दशवर्षलक्षाणि 15, एकं वर्षलक्षाणि 16 // 304 // पंचाणउइ सहस्सा, चउरासीई अ पंचवण्णा य / तीसा य दस य, एगं सयं च बावत्तरी चेव // 305 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy