SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ बावश्यकनियुक्तेरव- कुमारवासादिपर्यायः |नि० गा० चूर्णिः // 215 // 284-288 - सुपार्थविषयः कुमारवासः पञ्च पूर्वलक्षाणि, चतुर्दश पूर्वलक्षाणि राज्ये विंशतिः पूर्वाङ्गाणि च, शेपमेकं पूर्वलक्षं विंशत्या पूर्वाङ्गैरूनं व्रतपर्यायः॥२८३॥ अट्ठाइज्जा [अबुट्ठा उ] लक्खा, कुमारवासो ससिप्पहे होइ / अद्धं छच्चिय रज्जे, जउवीसंगा य बोद्धव्वा // 284 // [कुमार वासश्चन्द्रप्रभविषयः, सार्द्धषट् पूर्वलक्षाणि राज्ये चतुर्विंशतिः पूर्वाङ्गाणि च, शेषमेकं पूर्वलक्षं चतुर्विंशत्या पूर्वाङ्गैहीनं व्रतपर्यायः // 284 // पण्णं पुव्वसहस्सा, कुमारवासो उ पुप्फदंतस्स / तावइ रजंमी, अट्ठावीसं च पुवंगा // 285 // पञ्चाशत्पूर्वसहस्राणि कुमारवासः पुष्पदन्तस्य, तावत्पञ्चाशत्पूर्वसहस्राणि राज्येऽष्टाविंशतिश्च पूर्वाङ्गाणि, शेषमेकं पूर्वलक्षमष्टाविंशतिपूर्वाङ्गहीनं व्रतपर्यायः // 285 // पणवीससहस्साई, पुव्वाणं सीअले कुमारत्तं / तावइ परिआओ, पण्णासं चेव रज्जंमि // 286 // पञ्चविंशतिः पूर्वसहस्राणि शीतलविषयं कुमारत्वं, तावदेव व्रतपर्यायः, पञ्चाशत् पूर्वसहस्राणि राज्ये // 286 // वासाण कुमारत्तं, इगवीसं लक्ख हुँति सिजंसे / तावइअं परिआओ, बायालीसं च रजंमि // 287 // एकविंशतिवर्षलक्षाणि श्रेयांसविषयं कुमारत्वं, तावदेव व्रतपर्यायः, द्विचत्वारिंशद्वर्षलक्षाणि राज्ये // 287 // गिहवासे अट्ठारस, वासाणं सयसहस्स निअमेणं। चउपण्ण सयसहस्सा, परिआओ होइ वसुपुज्जे // 288 // गृहवासे कुमारलक्षणेऽष्टादशवर्षलक्षाणि, चतुःपञ्चाशद्वर्षलक्षाणि व्रतपर्यायो वासुपूज्यविषयः, राज्यानभ्युपगमाच्च &&&&&XXXXXXXXXXXXXXXX // 215 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy