________________ आवश्यकनिर्युक्तेरव चूर्णिः // 214 // व्रतपर्यायः // 278 // कुमारपण्णरस सयसहस्सा, कुमारवासो असंभवजिणस्स / चोआलीसं रजे, चउरंग चेव बोद्धव्वं // 279 // वासादि पञ्चदश पूर्वलक्षाणि कुमारभावः सम्भवजिनस्य, चतुश्चत्वारिंशत्पूर्वलक्षाणि राज्ये चत्वारि च पूर्वाङ्गानि बोद्धव्यानि, पर्यायः शेषमेकं पूर्वलक्षं पूर्वाङ्गचतुष्कोनं व्रतपर्यायः॥ 279 // नि० गा. अद्धतेरस लक्खा, पुव्वाणऽभिणंदणे कुमारत्तं / छत्तीसा अद्धं चिय, अटुंगा चेव रज्जंमि // 28 // 279-283 सार्दानि द्वादशपूर्वलक्षाण्यभिनन्दनविषयं कुमारत्वं, षट्त्रिंशत्पूर्वलक्षाण्यर्द्धमिति पञ्चाशत्पूर्वसहस्राणि अष्टौ च पूर्वाङ्गानि राज्ये, शेषमेकं पूर्वलक्षं पूर्वाङ्गाष्टकोनं व्रतपर्यायः॥ 280 // सुमइस्स कुमारत्तं, हवंति दस पुव्वसयसहस्साई / अउणातीसं रजे, बारस अंगा य बोद्धव्वा // 281 // सुमतेः कुमारत्वं दशपूर्वलक्षाणि, एकोनत्रिंशत्पूर्वलक्षाणि द्वादश पूर्वाह्नानि च राज्ये, शेषमेकं पूर्वलक्षं द्वादशपूर्वाङ्गोनं व्रतपर्यायः॥ 281 // . पउमस्स कुमारत्तं, पुवाणऽद्धट्ठमा सयसहस्सा / अद्धं च एगवीसा, सोलस अंगा य रज्जंमि // 282 // . पद्मप्रभस्य कुमारत्वं सार्द्धसप्तपूर्वलक्षाणि, सा.कविंशतिपूर्वलक्षाणि षोडशपूर्वाङ्गानि राज्ये, शेषमेकं पूर्वलक्षं षोडश-15॥ 214 // पूर्वाङ्गोनं व्रतपर्यायः // 282 // पुव्वसयसहस्साई, पंच सुपासे कुमारवासो उ / चउदस पुण रज़मी वीसं अंगा य बोद्धव्वा // 283 //