________________ आवश्यकनियुक्तेरव ज्ञानोत्पादनदिनविभागक्षेत्र चूर्णिः तपांसि // 207 // नि० गा. 253-255 चित्तस्स सुद्धतइआ, कित्तिअजोगेण नाण कुंथुस्स 17 / कत्तिअसुद्धे बारसि, अरस्स नाणं तु रेवइहिं 18 // 249 // मग्गसिरसुद्धइक्कारसीइ, मल्लिस्स अस्सिणीजोगे 19 / फग्गुणबहुले बारसि, सवणेणं सुव्वयजिणस्स 20 // 250 // मगसिरसुद्धिक्कारसि, अस्सिणिजोगेण नमिजिणिंदस्स 21 / आसोअमावासाए,नेमिजिणिदस्सचित्ताहिं 22 // 25 // चित्ते बहुलचउत्थी, विसाहजोएण पासनामस्स 23 / वइसाहसुद्धदसमी, हत्थुत्तरजोगि वीरस्स 24 // 252 // एता द्वादशापि गाथाः स्पष्टाः // अथ कस्य कस्मिन् विभागे ज्ञानमुत्पन्नमित्याहतेवीसाए नाणं, उप्पण्णं जिणवराण पुवण्हे / वीरस्स पच्छिमण्हे, पमाणपत्ताए चरिमाए // 253 // त्रयोविंशतेस्तीर्थकराणां ज्ञानमुत्पन्नं पूर्वाह्ने, सूरोद्गमनमुहूर्ते इत्यर्थः, वीरस्यपश्चिमाहे, तत्रापि प्रमाणप्राप्तायां चरमपौरुष्यां // 253 // अथ येषु क्षेत्रेषूत्पन्नं तदाहउसभस्स पुरिमताले, वीरस्सुजुवालिआनईतीरे / सेसाण केवलाई, जेसुजाणेसु पव्वइआ॥ 254 // ऋषभस्य विनीताप्रत्यासन्ने पुरिमतालनगरे, तत्रापि शकटमुखे उद्याने न्यग्रोधपादपस्याधो निविष्टस्य, वीरस्य ऋजुवालिकानदीतीरे गृहपतिश्यामाकखले सालतरोरधःस्थितस्य, शेषाणां केवलज्ञानानि येषूद्यानेषु प्रबजितास्तत्रोत्पन्नानि // 254 // अथ यस्य येन तपसोत्पन्नं तत्तपः प्रतिपादयन्नाहअहमभत्तंतंमी, पासोसहमल्लिरिट्ठनेमीणं / वसुपुज्जस्स चउत्थेण, छट्ठभत्तेण सेसाणं // 25 // // 207 //