________________ आवश्यकनिर्युक्तेरव चूर्णिः // 208 // अष्टमभक्तान्ते चतुर्णा ज्ञानमुत्पन्नं, वासुपूज्यस्य चतुर्थेन, षष्ठभक्तेन शेषाणामेकोनविंशतेः॥२५५॥ शिष्यसङ्ग्रहगतं ज्ञानद्वारं, अथ सङ्ग्रहद्वारमाह प्रमाणम् चुलसीइंच सहस्सा, एगं च दुवे अतिणि लक्खाई / तिणि अ वीसहिआई, तीसहिआई च तिण्णेक // 26 // नि० मा० ऋषभस्य चतुरशीतिः सहस्राणि यतिशिष्यसङ्ग्रहप्रमाणं 1, एवं यथाक्रमं एकं लक्षं 2, द्वे लक्षे 3, त्रीणि लक्षाणि 4, 256-259 विंशतिसहस्राधिकानि त्रीणि लक्षाणि 5, त्रिंशत्सहस्राधिकानि त्रीणि लक्षाणि 6 // 256 // तिणि अ अड्डाइजा, दुवे अ एगं च सयसहस्साई / चुलसीइं च सहस्सा, बिसत्तरि अट्ठसहि च // 257 // त्रीणि लक्षाणि 7, अर्द्धतृतीये लक्षे 8, द्वे लक्षे९, एकं लक्षं 10, चतुरशीतिसहस्राणि 11, द्विसप्ततिः सहस्राणि 12, अष्टषष्टिः सहस्राणि 13 // 257 // छावढि चउसद्धिं बावहिं सहिमेव पण्णासं / चत्ता तीसा वीसा, अट्ठारस सोलस सहस्सा // 258 // षट्षष्टिः सहस्राणि 14, चतुःषष्टिः सहस्राणि 15, द्विषष्टिः सहस्राणि 16, षष्टिः सहस्राणि 17, पञ्चाशत्सहस्राणि 18, चत्वारिंशत्सहस्राणि 19, त्रिंशत् सहस्राणि 20, विंशतिः सहस्राणि 21, अष्टादश सहस्राणि 22, षोडश सहस्राणि 23 // 258 // चउदस य सहस्साई, जिणाण जइसीससंगहपमाणं / अज्जासंगहमाणं, उसभाईणं अओ वुच्छं॥ 259 // Rom208 // चतुर्दशसहस्राणि 24, एवं चतुर्विशतेरपि सर्वसङ्ख्यया यदुक्तं-अट्ठावीसं लक्खा अडयालीसं च तह सहस्साई / सव्वेसिपि जिणाणं जईण माणं विणिद्दिटुं१,। तदेतत् जिनानां वृषभादिवर्द्धमानान्तानां यथाक्रम यतिशिष्यसङ्घहप्रमाणं विज्ञेयं, गणि 19, त्रिंशत् सहस्राणि सहनाणि 15, द्विषष्टिः सहसा , अहारस सोलस सहस्सा।