SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव |च्छेलापनकपृच्छाद्वारे भा० गा. 28-30 चूर्णिः // 196 // दिवा बालक्रीडापनाः खल्वागत्य ता प्रसिद्धा पृच्छा कृताः, एतल्लोकेऽपि तदारभ्य प्रवृत्तं 37, शब्दश्च रुदितशब्दः, स च भगवत्यपवर्ग गते भरतदुखमसाधारणमवबुध्य तदपसरणाय शक्रेण कृतः, ततः लोकोऽपि तथा-शक्रवत् रुदितशब्दं प्रकृतः-कर्तुमारब्धवान् 38 // 27 // छेलावणमुक्किट्ठाइ, बालकीलावणं व सेंटाई 39 / इंखिणिआइ रुवा, पुच्छा पुण किं कहं कज्जं? ॥२८॥(भाष्यम्) च्छेलापनकं देशीवचनं, तच्चानेकार्थ, उत्कृष्टं(ष्टिः) नाम हर्षवशादुत्कर्षेण नदनं, आदिशब्दात् सिंहनादादिपरिग्रहः, यदिवा बालक्रीडापनं अथवा सेंटि(शेण्टि)तादि 39, प्रच्छनं पृच्छा सा इकिणिकादिरुतलक्षणा, इविणिका हि कर्णमूले घण्टिकां चालयन्ति, ततो यक्षाः खल्वागत्य तासां कर्णेषु किमपि प्रष्टुर्विवक्षितं कथयन्ति, आदिशब्दादिडिणिकासदृशपरिग्रहः, अथवा किं कार्य ? कथं वा कार्यमित्येवंलक्षणा या लोके प्रसिद्धा पृच्छा सा // 28 // अहव निमित्ताईणं, सुहसइआइ सुहदुक्खपुच्छा वा 40 / इच्चेवमाइ पाएणुप्पन्नं उसमकालंमि ॥२९॥.(भाष्यम्) - अथवा निमित्तादीनामादिशब्दात् स्वप्नफलाफलादिपरिग्रहः, अथवा सुखशयितादिरूपा सुखदुःखपृच्छा इत्येवमादि प्रायः सर्वमुत्पन्नमृषभकाले, उपलक्षणमेतत् , किश्चिद्भरतकुलकरकाले च 40 // 29 // तथा चाहकिंचिच्च (त्थ) भरहकाले, कुलगरकालेऽवि किंचि उप्पन्नं / पहुणा य देसिआई, सव्वकलासिप्पकम्माई॥३०॥(भा०) किञ्चिन्निगडादिमिर्घात इत्यादि भरतकाले उत्पन्नं, किञ्चित्-हक्कारादिकं कुलकरकाले उत्पन्नं, प्रभुणा तु देशितानि | सर्वकलाशिल्पकर्माणि // 30 // उसभचरिआहिगारे, सव्वेसिं जिणवराण सामण्णं / संबोहणाइ वच्चं. बुच्छ पत्तेअमुसभस्स // 208 // ! 196 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy