________________ आवश्यकनियुक्तेरव चूर्णिः // 195 // उपनयनं तेषामेव बालानां कलाग्रहणाय गुरोर्मूलं समीपे नयनं, धर्मश्रवणनिमित्तं वा साधोः सकाशं नयनमुपनयनं, विवाहातस्माच्च साधोधर्म गृहीत्वा केचित् श्राद्धा भवन्ति अपरे लघुकम्मार्णो दीक्षां प्रपद्यन्ते, एतच्चोभयमपि तदा प्रवृत्तं 32 // 23 // MI दीनि दटुं कयं विवाहं, जिणस्स लोगोऽवि काउमारद्धो ३३श गुरुदत्तिआय कण्णा, परिणिज्जते तओ पायं ॥२४॥(भाष्यम्) शब्दान्तानि जिनस्य विवाहं कृतं दृष्ट्वा लोकोऽपि स्वापत्यानां विवाह कर्तुमारब्धवान् 33, भगवता युगलधर्मव्यवच्छेदाय भरतेन द्वाराणि सह जाता ब्राह्मी बाहुबलिने दत्ता, बाहुबलिना [ सह] जाता सुन्दरी च भरताय इति दृष्ट्वा तदारभ्य प्रायो लोके कन्यापित्रा भा० गा० . दत्ता सती परिणीयते // 24 // 24-27 दत्तिव्व दाणमुसभं, दितं दटुंजणमिवि पवत्तं। जिणभिक्खादाणंपि हु, दई भिक्खा पवत्ताओ 34 // 25 // (भा०) , अथवा दत्तिर्दानं, तच्च भगवन्तं सांवत्सरिकदानं ददतं दृष्ट्वा लोकेऽपि प्रवृत्तं, यदि वा दत्तिर्भिक्षादानं, तच्च जिनस्य | प्रपौत्रेण कृतं दृष्ट्वा लोकेऽपि भिक्षा प्रवृत्ता 34 // 25 // मडयं मयस्स देहो, तं मरुदेवीइ पढमसिद्धत्ति / देवेहि पुरा महिअंझावणया अग्गिसकारो॥२६॥ (भाष्यम् ) मृतकं मृतस्य देहः, तच्च मृतकं मरुदेव्याः प्रथमसिद्ध इतिकृत्वा देवैः पुरा महितं-पूजितं 35, मापनाऽग्निसंस्कारः॥ 26 // | // 195 // | सो जिणदेहाईणं, देवेहिकओ 36 चिआसुथूभाई 37 / सहो य रुण्णसहो, लोगोऽवि तओ तहा पगओ॥२७॥ (भा०) - स च भगवतो निर्वाणप्राप्तस्यान्येषां च साधूनां प्रथमं त्रिदशैः कृतः 36, भगवद्देहादिदग्धस्थानेषु भरतेन स्तूपाः RXXXXXXXXXXXXXXX